Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭut, ekāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṣṭutā yakṣyamāṇo bhavati // (1) Par.?
tasya sarvam eva samānaṃ puroruca evānyāḥ // (2) Par.?
asyājarāso 'gna āyūṃṣi pavasa ity aindravāyavasya // (3) Par.?
yajā no mitrāvaruṇā iti maitrāvaruṇasya // (4) Par.?
aśvinā pibataṃ sutam ity āśvinasya // (5) Par.?
dve virūpe carataḥ pūrvāparaṃ carato māyathaitāv iti śukrāmanthinoḥ // (6) Par.?
trīṇi śatā trī ṣahasrāṇy agnim ity āgrayaṇasya // (7) Par.?
niyunakty ukthyasya // (8) Par.?
nityā dhruvasya // (9) Par.?
agnināgniḥ samidhyata ity aindrāgnasya // (10) Par.?
agnir devānāṃ jaṭharam iti vaiśvadevasya // (11) Par.?
agniśriyo yad uttama īḍe agniṃ svavasam iti tisro marutvatīyānām // (12) Par.?
śrudhi śrutkarṇa vahnibhir iti māhendrasya // (13) Par.?
viśveṣām aditir yajñiyānām tve agne tvām agna iti tisra ādityasya grahasya // (14) Par.?
ni tvā yajñasya sādhanam iti sāvitrasya // (15) Par.?
nityā pātnīvatasya // (16) Par.?
niyunakti hāriyojanasya // (17) Par.?
sa eṣa trivṛd agniṣṭut pavitram // (18) Par.?
yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati // (19) Par.?
sa yadi mukhena pāpakṛn manyeta trivṛtaṃ kurvīta // (20) Par.?
eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya vā muner vā duravagatam avagacchati // (21) Par.?
yadi bāhubhyāṃ pañcadaśaṃ kurvīta // (22) Par.?
eṣa ha vai bāhubhyāṃ pāpaṃ karoti yo brāhmaṇāyodyacchate // (23) Par.?
yady udareṇa saptadaśaṃ kurvīta // (24) Par.?
eṣa ha vā udareṇa pāpaṃ karoti yo 'nāśyānnasyānnam aśnāti // (25) Par.?
yadi padbhyām ekaviṃśaṃ kurvīta // (26) Par.?
eṣa ha vai padbhyāṃ pāpaṃ karoti // (27) Par.?
Duration=0.093336820602417 secs.