Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Viṣṇupurāṇa
Kṛṣṇāmṛtamahārṇava
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 18, 5.0 te vai putrāḥ paśumanto vīravanto bhaviṣyatha ye mānam me 'nugṛhṇanto vīravantam akarta mā //
Gopathabrāhmaṇa
GB, 1, 3, 20, 9.0 athavā u ekaṃ dīkṣayiṣyatha te vā ahīnartvijo gṛhapatayo bhaviṣyatha //
GB, 1, 3, 20, 16.0 te vai brāhmaṇānām abhimantāro bhaviṣyatha //
GB, 1, 3, 20, 17.0 reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti //
GB, 1, 3, 20, 19.0 te vai dīkṣitā avakīrṇino bhaviṣyatha //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 38, 5.2 tad yūyaṃ tarhi sarva eva paṇāyyā bhaviṣyatha ya evaṃ vidvāṃso 'gāyateti //
JUB, 1, 49, 3.3 tato vai yūyam eva bhaviṣyatha parāsurā bhaviṣyantīti //
Jaiminīyabrāhmaṇa
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 10, 4, 3, 8.4 athāmṛtā bhaviṣyatheti /
Ṛgveda
ṚV, 1, 161, 2.2 saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha //
Aṣṭasāhasrikā
ASāh, 11, 9.10 kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate /
Mahābhārata
MBh, 1, 144, 8.6 svarāṣṭre vihariṣyanto bhaviṣyatha sabāndhavāḥ //
MBh, 1, 144, 17.5 tena putreṇa kṛcchreṣu bhaviṣyatha ca tāritāḥ //
MBh, 1, 157, 15.2 sukhinastām anuprāpya bhaviṣyatha na saṃśayaḥ /
MBh, 1, 192, 7.16 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha /
MBh, 3, 212, 10.1 bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām /
MBh, 3, 228, 15.1 athavā madvacaḥ śrutvā tatra yattā bhaviṣyatha /
MBh, 12, 149, 49.2 tato neṣyatha vā putram ihasthā vā bhaviṣyatha //
MBh, 12, 322, 47.1 asya pravartanāccaiva prajāvanto bhaviṣyatha /
MBh, 12, 323, 51.2 surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha //
MBh, 12, 329, 47.4 tatra tasyānilavyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpaśobhāṃ na darśitavanta iti sa etāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti //
MBh, 13, 18, 41.2 bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye //
MBh, 13, 83, 49.2 tasmāt sarve surā yūyam anapatyā bhaviṣyatha //
MBh, 14, 77, 11.2 ato 'nyathā kṛcchragatā bhaviṣyatha mayārditāḥ //
Rāmāyaṇa
Rām, Bā, 31, 14.1 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha /
Rām, Ki, 39, 63.2 avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha //
Rām, Ki, 42, 19.2 kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha //
Rām, Utt, 5, 24.2 bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ //
Harivaṃśa
HV, 12, 30.1 yūyaṃ śarīrakartāras teṣāṃ devā bhaviṣyatha /
Liṅgapurāṇa
LiPur, 1, 30, 29.2 bhaktyā cāparayā tasmin viśokā vai bhaviṣyatha //
Viṣṇupurāṇa
ViPur, 1, 9, 77.2 sāmānyaphalabhoktāro yūyaṃ vācyā bhaviṣyatha //
ViPur, 1, 9, 78.2 tatpānād balino yūyam amarāś ca bhaviṣyatha //
ViPur, 5, 7, 30.2 apaśyanto hariṃ dīnāḥ kathaṃ goṣṭhe bhaviṣyatha //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 178.1 sakṛd bhojanasaṃyuktā hy upavāse bhaviṣyatha /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 188.1 mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 25.2 tataḥ svasthānagāḥ sarve bhaviṣyatha yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 131, 22.2 tataḥ svasthoragāḥ sarve bhaviṣyatha yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 194, 52.3 satyadharmaratā yūyaṃ yāvatkālaṃ bhaviṣyatha //