Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa

Buddhacarita
BCar, 12, 31.1 sajjate yena durmedhā manovāgbuddhikarmabhiḥ /
Carakasaṃhitā
Ca, Vim., 8, 156.2 na sajjate paravacanāvamardanairna śakyate paravacanaiśca marditum //
Mahābhārata
MBh, 3, 2, 26.2 snehāt tu sajjate jantur duḥkhayogam upaiti ca //
MBh, 3, 2, 32.2 na teṣu sajjate snehaḥ padmapattreṣv ivodakam //
MBh, 5, 67, 15.2 taṃ dṛṣṭvā mṛtyum atyeti mahāṃstatra na sajjate //
MBh, 5, 140, 5.1 na sajjate śailavanaspatibhya ūrdhvaṃ tiryag yojanamātrarūpaḥ /
MBh, 6, 10, 2.1 yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ /
MBh, 6, BhaGī 3, 28.2 guṇā guṇeṣu vartanta iti matvā na sajjate //
MBh, 12, 52, 9.1 daurbalyāt sajjate vāṅ me sa kathaṃ vaktum utsahe /
MBh, 12, 189, 16.1 arāgamoho nirdvaṃdvo na śocati na sajjate /
MBh, 12, 219, 15.1 na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati /
MBh, 14, 18, 6.1 saukṣmyād avyaktabhāvācca na sa kvacana sajjate /
MBh, 14, 28, 5.2 na sajjate karmasu bhogajālaṃ divīva sūryasya mayūkhajālam //
Rāmāyaṇa
Rām, Ki, 28, 25.2 kasyacit sajjate 'smākaṃ kapīśvara tavājñayā //
Rām, Su, 37, 35.1 yeṣāṃ nopari nādhastānna tiryak sajjate gatiḥ /
Rām, Su, 66, 19.1 yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ /
Saundarānanda
SaundĀ, 13, 49.1 nendriyaṃ viṣaye tāvat pravṛttamapi sajjate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 28.2 na sajjate hemapāṅge padmapattre 'mbuvad viṣam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 11, 2.2 antargalitasarvāśaḥ śāntaḥ kvāpi na sajjate //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 36.2 sa vā idaṃ viśvam amoghalīlaḥ sṛjaty avaty atti na sajjate 'smin //
BhāgPur, 1, 10, 24.2 ya eka īśo jagadātmalīlayā sṛjatyavatyatti na tatra sajjate //
BhāgPur, 4, 19, 25.2 prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu //
BhāgPur, 11, 2, 51.2 sajjate 'sminn ahambhāvo dehe vai sa hareḥ priyaḥ //
BhāgPur, 11, 3, 5.2 manyamāna idaṃ sṛṣṭam ātmānam iha sajjate //
BhāgPur, 11, 13, 12.2 atandrito mano yuñjan doṣadṛṣṭir na sajjate //