Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1869
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samīkṣya vimalaṃ vyoma gatavidyudbalāhakam / (1.1) Par.?
sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam // (1.2) Par.?
samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham / (2.1) Par.?
atyartham asatāṃ mārgam ekāntagatamānasam // (2.2) Par.?
nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā / (3.1) Par.?
prāptavantam abhipretān sarvān eva manorathān // (3.2) Par.?
svāṃ ca patnīm abhipretāṃ tārāṃ cāpi samīpsitām / (4.1) Par.?
viharantam ahorātraṃ kṛtārthaṃ vigatajvalam // (4.2) Par.?
krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ / (5.1) Par.?
mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam // (5.2) Par.?
utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam / (6.1) Par.?
niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit // (6.2) Par.?
prasādya vākyair madhurair hetumadbhir manoramaiḥ / (7.1) Par.?
vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ // (7.2) Par.?
hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat / (8.1) Par.?
praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam / (8.2) Par.?
harīśvaram upāgamya hanumān vākyam abravīt // (8.3) Par.?
rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivardhitā / (9.1) Par.?
mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati // (9.2) Par.?
yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate / (10.1) Par.?
tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate // (10.2) Par.?
yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa / (11.1) Par.?
samavetāni sarvāṇi sa rājyaṃ mahad aśnute // (11.2) Par.?
tad bhavān vṛttasampannaḥ sthitaḥ pathi niratyaye / (12.1) Par.?
mitrārtham abhinītārthaṃ yathāvat kartum arhati // (12.2) Par.?
yas tu kālavyatīteṣu mitrakāryeṣu vartate / (13.1) Par.?
sa kṛtvā mahato 'py arthān na mitrārthena yujyate // (13.2) Par.?
kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam / (14.1) Par.?
tad idaṃ vīra kāryaṃ te kālātītam ariṃdama // (14.2) Par.?
na ca kālam atītaṃ te nivedayati kālavit / (15.1) Par.?
tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ // (15.2) Par.?
kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ / (16.1) Par.?
aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ // (16.2) Par.?
tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava / (17.1) Par.?
harīśvara hariśreṣṭhān ājñāpayitum arhasi // (17.2) Par.?
na hi tāvad bhavet kālo vyatītaś codanād ṛte / (18.1) Par.?
coditasya hi kāryasya bhavet kālavyatikramaḥ // (18.2) Par.?
akartur api kāryasya bhavān kartā harīśvara / (19.1) Par.?
kiṃ punaḥ pratikartus te rājyena ca dhanena ca // (19.2) Par.?
śaktimān asi vikrānto vānararkṣagaṇeśvara / (20.1) Par.?
kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase // (20.2) Par.?
kāmaṃ khalu śaraiḥ śaktaḥ surāsuramahoragān / (21.1) Par.?
vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate // (21.2) Par.?
prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam / (22.1) Par.?
tasya mārgāma vaidehīṃ pṛthivyām api cāmbare // (22.2) Par.?
na devā na ca gandharvā nāsurā na marudgaṇāḥ / (23.1) Par.?
na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ // (23.2) Par.?
tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā / (24.1) Par.?
rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam // (24.2) Par.?
nādhastād avanau nāpsu gatir nopari cāmbare / (25.1) Par.?
kasyacit sajjate 'smākaṃ kapīśvara tavājñayā // (25.2) Par.?
tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutracit / (26.1) Par.?
harayo hy apradhṛṣyās te santi koṭyagrato 'nagha // (26.2) Par.?
tasya tadvacanaṃ śrutvā kāle sādhuniveditam / (27.1) Par.?
sugrīvaḥ sattvasampannaś cakāra matim uttamām // (27.2) Par.?
sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam / (28.1) Par.?
dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe // (28.2) Par.?
yathā senā samagrā me yūthapālāś ca sarvaśaḥ / (29.1) Par.?
samāgacchanty asaṅgena senāgrāṇi tathā kuru // (29.2) Par.?
ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ / (30.1) Par.?
samānayantu te sainyaṃ tvaritāḥ śāsanān mama / (30.2) Par.?
svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu // (30.3) Par.?
tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ / (31.1) Par.?
tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā // (31.2) Par.?
harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām / (32.1) Par.?
iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān // (32.2) Par.?
Duration=0.10428881645203 secs.