Occurrences

Kātyāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Rasādhyāyaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 10, 7, 4.0 pannejanībhir abhiṣiñcati vivṛtya dakṣiṇorum //
Mahābhārata
MBh, 1, 151, 5.2 vivṛtya nayane kruddha idaṃ vacanam abravīt //
MBh, 1, 189, 19.2 vivṛtya caivāviśa madhyam asya yatrāsate tvadvidhāḥ sūryabhāsaḥ //
MBh, 1, 189, 20.1 sa tad vivṛtya śikharaṃ mahāgires tulyadyutīṃścaturo 'nyān dadarśa /
MBh, 2, 66, 12.1 saṃnaddho hyarjuno yāti vivṛtya parameṣudhī /
MBh, 3, 8, 14.1 upalabhya tataḥ karṇo vivṛtya nayane śubhe /
MBh, 4, 61, 9.1 tato diśaścānudiśo vivṛtya śaraiḥ sudhārair niśitaiḥ supuṅkhaiḥ /
MBh, 5, 182, 9.1 tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan /
MBh, 9, 16, 38.2 netre ca dīpte sahasā vivṛtya madrādhipaṃ kruddhamanā niraikṣat //
MBh, 12, 68, 30.1 vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate /
MBh, 12, 104, 38.2 tadā vivṛtya prahared dasyūnām avicārayan //
MBh, 12, 115, 19.2 vivṛtya dantāṃśca vibhīṣayed vā siddhaṃ hi mūrkhe kupite nṛśaṃse //
MBh, 12, 278, 19.2 āsyaṃ vivṛtya kakudī pāṇiṃ samprākṣipacchanaiḥ //
Rāmāyaṇa
Rām, Su, 20, 23.2 vivṛtya nayane krūre jānakīm anvavaikṣata //
Rām, Su, 21, 9.2 vivṛtya nayane kopānmārjārasadṛśekṣaṇā //
Rām, Su, 56, 65.1 vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam /
Rām, Yu, 48, 49.2 vivṛtya vaktraṃ vaḍavāmukhābhaṃ niśācaro 'sau vikṛtaṃ jajṛmbhe //
Rām, Yu, 55, 45.1 sa śailaśṛṅgābhihataścukopa nanāda kopācca vivṛtya vaktram /
Rām, Yu, 61, 42.2 vivṛtyograṃ nanādoccaistrāsayann iva rākṣasān //
Rām, Yu, 61, 45.2 vivṛtya vaktraṃ vaḍavāmukhābham āpupluve vyomni sa caṇḍavegaḥ //
Rām, Yu, 64, 11.2 hanūmaṃstu vivṛtyorastasthau pramukhato balī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 6.1 mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 41.2 vivṛtya dūram adharau dantāntenāpi niśyati //
BKŚS, 28, 74.2 sā me 'bhyaṅgāpadeśena vivṛtyāṅgāni paśyati //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 4.2 tato 'ṭṭahāsaṃ pramumoca ghoraṃ vivṛtya vaktraṃ vaḍavāmukhābham //