Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3264
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ / (1.1) Par.?
pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām // (1.2) Par.?
yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā / (2.1) Par.?
yathā yathā priyaṃ vaktā paribhūtastathā tathā // (2.2) Par.?
saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ / (3.1) Par.?
dravato mārgam āsādya hayān iva susārathiḥ // (3.2) Par.?
vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate / (4.1) Par.?
jane tasmiṃstvanukrośaḥ snehaśca kila jāyate // (4.2) Par.?
etasmāt kāraṇānna tvāṃ ghātayāmi varānane / (5.1) Par.?
vadhārhām avamānārhāṃ mithyāpravrajite ratām // (5.2) Par.?
paruṣāṇi hi vākyāni yāni yāni bravīṣi mām / (6.1) Par.?
teṣu teṣu vadho yuktastava maithili dāruṇaḥ // (6.2) Par.?
evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ / (7.1) Par.?
krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt // (7.2) Par.?
dvau māsau rakṣitavyau me yo 'vadhiste mayā kṛtaḥ / (8.1) Par.?
tataḥ śayanam āroha mama tvaṃ varavarṇini // (8.2) Par.?
dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm / (9.1) Par.?
mama tvāṃ prātarāśārtham ārabhante mahānase // (9.2) Par.?
tāṃ tarjyamānāṃ samprekṣya rākṣasendreṇa jānakīm / (10.1) Par.?
devagandharvakanyāstā viṣedur vipulekṣaṇāḥ // (10.2) Par.?
oṣṭhaprakārair aparā netravaktraistathāparāḥ / (11.1) Par.?
sītām āśvāsayāmāsustarjitāṃ tena rakṣasā // (11.2) Par.?
tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam / (12.1) Par.?
uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam // (12.2) Par.?
nūnaṃ na te janaḥ kaścid asti niḥśreyase sthitaḥ / (13.1) Par.?
nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt // (13.2) Par.?
māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ / (14.1) Par.?
tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ // (14.2) Par.?
rākṣasādhama rāmasya bhāryām amitatejasaḥ / (15.1) Par.?
uktavān asi yat pāpaṃ kva gatastasya mokṣyase // (15.2) Par.?
yathā dṛptaśca mātaṅgaḥ śaśaśca sahitau vane / (16.1) Par.?
tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ // (16.2) Par.?
sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase / (17.1) Par.?
cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi // (17.2) Par.?
ime te nayane krūre virūpe kṛṣṇapiṅgale / (18.1) Par.?
kṣitau na patite kasmānmām anāryanirīkṣitaḥ // (18.2) Par.?
tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca / (19.1) Par.?
kathaṃ vyāharato māṃ te na jihvā pāpa śīryate // (19.2) Par.?
asaṃdeśāt tu rāmasya tapasaścānupālanāt / (20.1) Par.?
na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā // (20.2) Par.?
nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ / (21.1) Par.?
vidhistava vadhārthāya vihito nātra saṃśayaḥ // (21.2) Par.?
śūreṇa dhanadabhrātā balaiḥ samuditena ca / (22.1) Par.?
apohya rāmaṃ kasmāddhi dāracauryaṃ tvayā kṛtam // (22.2) Par.?
sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ / (23.1) Par.?
vivṛtya nayane krūre jānakīm anvavaikṣata // (23.2) Par.?
nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ / (24.1) Par.?
siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ // (24.2) Par.?
calāgramakuṭaḥ prāṃśuścitramālyānulepanaḥ / (25.1) Par.?
raktamālyāmbaradharastaptāṅgadavibhūṣaṇaḥ // (25.2) Par.?
śroṇīsūtreṇa mahatā mecakena susaṃvṛtaḥ / (26.1) Par.?
amṛtotpādanaddhena bhujaṃgeneva mandaraḥ // (26.2) Par.?
taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ / (27.1) Par.?
raktapallavapuṣpābhyām aśokābhyām ivācalaḥ // (27.2) Par.?
avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ / (28.1) Par.?
uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan // (28.2) Par.?
anayenābhisaṃpannam arthahīnam anuvrate / (29.1) Par.?
nāśayāmyaham adya tvāṃ sūryaḥ saṃdhyām ivaujasā // (29.2) Par.?
ityuktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ / (30.1) Par.?
saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ // (30.2) Par.?
ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā / (31.1) Par.?
gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām // (31.2) Par.?
hastipadyaśvapadyau ca gopadīṃ pādacūlikām / (32.1) Par.?
ekākṣīm ekapādīṃ ca pṛthupādīm apādikām // (32.2) Par.?
atimātraśirogrīvām atimātrakucodarīm / (33.1) Par.?
atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām / (33.2) Par.?
anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm // (33.3) Par.?
yathā madvaśagā sītā kṣipraṃ bhavati jānakī / (34.1) Par.?
tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca // (34.2) Par.?
pratilomānulomaiśca sāmadānādibhedanaiḥ / (35.1) Par.?
āvartayata vaidehīṃ daṇḍasyodyamanena ca // (35.2) Par.?
iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ / (36.1) Par.?
kāmamanyuparītātmā jānakīṃ paryatarjayat // (36.2) Par.?
upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī / (37.1) Par.?
pariṣvajya daśagrīvam idaṃ vacanam abravīt // (37.2) Par.?
mayā krīḍa mahārājasītayā kiṃ tavānayā / (38.1) Par.?
akāmāṃ kāmayānasya śarīram upatapyate / (38.2) Par.?
icchantīṃ kāmayānasya prītir bhavati śobhanā // (38.3) Par.?
evam uktastu rākṣasyā samutkṣiptastato balī / (39.1) Par.?
jvaladbhāskaravarṇābhaṃ praviveśa niveśanam // (39.2) Par.?
devagandharvakanyāśca nāgakanyāśca tāstataḥ / (40.1) Par.?
parivārya daśagrīvaṃ viviśustad gṛhottamam // (40.2) Par.?
sa maithilīṃ dharmaparām avasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ / (41.1) Par.?
vihāya sītāṃ madanena mohitaḥ svam eva veśma praviveśa bhāsvaram // (41.2) Par.?
Duration=0.15153503417969 secs.