Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 30, 9.0 sa vā eṣa ekātithiḥ sa eṣa juhvatsu vasati //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā vā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 18.2 vijānir yatra brāhmaṇo rātriṃ vasati pāpayā //
AVŚ, 10, 8, 15.1 dūre pūrṇena vasati dūra ūnena hīyate /
AVŚ, 15, 13, 1.1 tad yasyaivaṃ vidvān vrātya ekāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 2.1 tad yasyaivaṃ vidvān vrātyo dvitīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 3.1 tad yasyaivaṃ vidvān vrātyas tṛtīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 4.1 tad yasyaivaṃ vidvān vrātyaś caturthīṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 5.1 tad yasyaivaṃ vidvān vrātyo 'parimitā rātrīr atithir gṛhe vasati /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 3, 4, 4.1 apareṇāgniṃ kṛṣṇājinena prācīnagrīveṇottaralomnā prāvṛtya vasati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 3.4 vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 10, 1.13 tasmin vasati śāśvatīḥ samāḥ //
Gopathabrāhmaṇa
GB, 1, 1, 31, 2.0 sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti //
GB, 2, 1, 10, 5.0 yat pūrṇo 'nyāṃ vasaty apūrṇo 'nyāṃ tan mithunam //
Jaiminīyabrāhmaṇa
JB, 1, 8, 2.0 sa tāṃ garbhakṛto rātriṃ vasati //
Kaṭhopaniṣad
KaṭhUp, 1, 8.2 etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 1.0 channā vasati //
Kāṭhakasaṃhitā
KS, 7, 9, 27.0 na rātrīṃ staryaṃ vasati ya evaṃ veda //
KS, 11, 3, 49.0 tasmāc candramās sarveṣu nakṣatreṣu samāvad vasati //
KS, 12, 8, 24.0 yat pūrṇo 'nyāṃ vasaty ūno 'nyāṃ tan mithunam //
KS, 12, 9, 4.15 tisro rātrīs saṃsṛṣṭā vasati /
KS, 12, 9, 4.16 tisro hi rātrīs somaḥ krīto vasati /
Maitrāyaṇīsaṃhitā
MS, 2, 2, 7, 28.0 tasmād eṣa sarvāsv eva samāvad vasati //
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 2.0 eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
PārGS, 2, 5, 30.0 sa evaṃ vartamāno 'mutrādya vasatyamutrādya vasatīti tasya snātakasya kīrtirbhavati //
Taittirīyasaṃhitā
TS, 1, 5, 8, 46.1 na starīṃ rātriṃ vasati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 6, 1, 6, 43.0 tasmāt tisro rātrīḥ krītaḥ somo vasati //
TS, 6, 2, 4, 5.0 yo vai svārthetāṃ yatāṃ śrānto hīyata uta sa niṣṭyāya saha vasati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
Vaitānasūtra
VaitS, 3, 6, 2.1 dīkṣitas tatra vasati //
Vārāhagṛhyasūtra
VārGS, 13, 4.3 prajāpatiryo vasati prajāsu prajās tanvate sumanasyamānāḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 20.0 samāse samāgniṣṭhe pariṣyaty abhi vā tā vasaty agniṣṭhavarjam //
VārŚS, 3, 2, 7, 6.1 tisro rātrīḥ saṃhitā vasati //
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya vasati yady asadyaskālaḥ paśur bhavati //
ĀpŚS, 19, 1, 10.1 tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 10, 5, 4, 17.4 yac candramā nakṣatre vasaty āhutis tat samidhi vasati /
ŚBM, 10, 5, 4, 17.4 yac candramā nakṣatre vasaty āhutis tat samidhi vasati /
Ṛgveda
ṚV, 2, 10, 3.2 śiriṇāyāṃ cid aktunā mahobhir aparīvṛto vasati pracetāḥ //
Arthaśāstra
ArthaŚ, 2, 3, 9.1 agnir avahito hi tasmin vasati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 73.0 nikaṭe vasati //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 20.1 ghṛtam iva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
Brahmabindūpaniṣat, 1, 22.1 sarvabhūtādhivāsaṃ ca yad bhūteṣu vasaty adhi /
Buddhacarita
BCar, 7, 54.2 asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ //
Carakasaṃhitā
Ca, Indr., 12, 4.2 vikṛtyā na sa loke 'smiṃściraṃ vasati mānavaḥ //
Ca, Cik., 1, 3, 12.1 tadā hy avaśyamamṛtaṃ vasatyāmalake kṣaṇam /
Mahābhārata
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 32, 24.2 adho bhūmer vasatyevaṃ nāgo 'nantaḥ pratāpavān /
MBh, 1, 101, 2.6 tatrāśramapadaṃ kṛtvā vasati sma mahāmuniḥ //
MBh, 1, 135, 18.7 sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā //
MBh, 1, 139, 21.2 vasati hyatra pāpātmā hiḍimbo nāma rākṣasaḥ //
MBh, 1, 148, 3.1 samīpe nagarasyāsya bako vasati rākṣasaḥ /
MBh, 1, 148, 3.3 tasyāṃ ghoraḥ sa vasati jighāṃsuḥ puruṣādakaḥ /
MBh, 1, 215, 7.1 vasatyatra sakhā tasya takṣakaḥ pannagaḥ sadā /
MBh, 3, 64, 15.2 vasatyanarhas tadduḥkhaṃ bhūya evānusaṃsmaran //
MBh, 3, 82, 106.2 sadā saṃnihito yatra harir vasati bhārata /
MBh, 3, 89, 14.2 sukhaṃ vasati bībhatsur anujasyānujas tava //
MBh, 3, 117, 14.2 asmin mahendre śailendre vasatyamitavikramaḥ //
MBh, 3, 120, 4.2 vasatyaraṇye saha sodarīyaistrailokyanāthān adhigamya nāthān //
MBh, 3, 193, 17.1 antarbhūmigato rājan vasatyamitavikramaḥ /
MBh, 4, 11, 11.2 kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ //
MBh, 5, 10, 43.3 praticchanno vasatyapsu ceṣṭamāna ivoragaḥ //
MBh, 5, 33, 24.1 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ /
MBh, 5, 39, 48.2 na śrīr vasatyadānteṣu ye cotsāhavivarjitāḥ //
MBh, 5, 44, 3.3 anārabhyā vasatīhārya kāle kathaṃ brāhmaṇyam amṛtatvaṃ labheta //
MBh, 5, 130, 18.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 6, 9, 9.2 tatra svayaṃprabhā devī nityaṃ vasati śāṇḍilī //
MBh, 6, 9, 15.2 harir vasati vaikuṇṭhaḥ śakaṭe kanakātmake //
MBh, 8, 28, 10.2 rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ //
MBh, 9, 34, 45.2 somo vasati nāsmāsu rohiṇīṃ bhajate sadā //
MBh, 9, 34, 50.3 somo vasati nāsmāsu nākarod vacanaṃ tava //
MBh, 9, 34, 53.2 somo vasati nāsmāsu tasmānnaḥ śaraṇaṃ bhava //
MBh, 9, 34, 54.1 rohiṇyām eva bhagavan sadā vasati candramāḥ /
MBh, 9, 49, 1.2 tasminn eva tu dharmātmā vasati sma tapodhanaḥ /
MBh, 9, 49, 20.2 kāṣṭhabhūto ''śramapade vasati sma mahātapāḥ //
MBh, 11, 4, 4.1 amedhyamadhye vasati māṃsaśoṇitalepane /
MBh, 11, 6, 1.2 aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasatyasau /
MBh, 12, 66, 22.2 kurvan vasati sarveṣu hyāśrameṣu yudhiṣṭhira //
MBh, 12, 70, 28.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 12, 117, 16.3 citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ //
MBh, 12, 136, 21.2 vasati sma mahāprājñaḥ palito nāma mūṣakaḥ //
MBh, 12, 136, 22.1 śākhāśca tasya saṃśritya vasati sma sukhaṃ puraḥ /
MBh, 12, 168, 29.2 bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase //
MBh, 12, 192, 120.2 sarāgastatra vasati guṇāṃsteṣāṃ samācaran //
MBh, 12, 219, 11.2 tatra tatraiva vasati na yatra svayam icchati //
MBh, 12, 231, 20.2 vasatyeko mahān ātmā yena sarvam idaṃ tatam //
MBh, 12, 237, 19.2 amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate //
MBh, 12, 254, 40.1 pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam /
MBh, 12, 271, 47.1 saṃhāravikṣepam aniṣṭam ekaṃ catvāri cānyāni vasatyanīśaḥ /
MBh, 12, 271, 48.1 saptottaraṃ teṣu vasatyanīśaḥ saṃhāravikṣepaśataṃ saśeṣam /
MBh, 12, 287, 6.1 vasan viṣayamadhye 'pi na vasatyeva buddhimān /
MBh, 12, 309, 31.2 paraśuvanaśayo nipatito vasati ca mahāniraye bhṛśārtaḥ //
MBh, 12, 337, 66.1 niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ /
MBh, 13, 18, 59.2 tāvad varṣasahasrāṇi svarge vasati mānavaḥ //
MBh, 13, 62, 24.2 mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ //
MBh, 13, 72, 42.2 yāvanti lomāni bhavanti tasyās tāvanti varṣāṇi vasatyamutra //
MBh, 13, 84, 23.1 rasātalatale devā vasatyagnir iti prabho /
MBh, 13, 98, 19.1 sa śakraloke vasati pūjyamāno dvijātibhiḥ /
MBh, 13, 98, 21.2 goloke sa mudā yukto vasati pretya bhārata //
MBh, 13, 110, 63.1 devakanyānivāse ca tasmin vasati mānavaḥ /
MBh, 13, 110, 127.2 ūrdhvaṃ citrābhisaṃkāśe naiko vasati pūjitaḥ //
MBh, 13, 116, 34.2 udvignavāse vasati yatratatrābhijāyate //
MBh, 13, 130, 31.1 ārjavo bhuvane nityaṃ vasatyamarasaṃnidhau /
MBh, 13, 130, 55.3 sukhaṃ vasati dharmātmā divi devagaṇaiḥ saha //
MBh, 13, 133, 40.2 tatrāsau bhavane divye mudā vasati devavat //
MBh, 13, 146, 19.1 eṣa eva śmaśāneṣu devo vasati nityaśaḥ /
MBh, 15, 28, 3.1 kathaṃ nu rājā vṛddhaḥ sa vane vasati nirjane /
MBh, 15, 29, 6.2 patnyā saha vasatyeko vane śvāpadasevite //
MBh, 15, 29, 13.2 kuntī rājasutā yatra vasatyasukhinī vane //
Manusmṛti
ManuS, 7, 11.2 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
Rāmāyaṇa
Rām, Bā, 23, 27.1 seyaṃ panthānam āvārya vasaty atyardhayojane /
Rām, Bā, 67, 15.2 lakṣmaṇena saha bhrātrā videheṣu vasaty asau //
Rām, Ay, 1, 2.1 ayaṃ kekayarājasya putro vasati putraka /
Rām, Ay, 62, 2.2 bharato vasati bhrātrā śatrughnena samanvitaḥ //
Rām, Ay, 84, 21.1 asau vasati te bhrātā citrakūṭe mahāgirau /
Rām, Ay, 92, 9.2 yasmin vasati kākutsthaḥ kubera iva nandane //
Rām, Ay, 93, 15.2 sarvān kāmān parityajya vane vasati rāghavaḥ //
Rām, Ay, 94, 39.2 kaccijjanapadaḥ sphītaḥ sukhaṃ vasati rāghava //
Rām, Ār, 3, 22.1 ito vasati dharmātmā śarabhaṅgaḥ pratāpavān /
Rām, Ār, 10, 29.2 vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam //
Rām, Ār, 47, 14.2 asmin vyālānucarite vane vasati durmatiḥ //
Rām, Ār, 54, 14.2 nirbhayo vīryam āśritya śūnye vasati daṇḍake //
Rām, Ār, 69, 32.1 tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ /
Rām, Ār, 71, 7.2 yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ /
Rām, Ki, 6, 21.1 kva vā vasati tad rakṣo mahad vyasanadaṃ mama /
Rām, Ki, 39, 10.2 sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ //
Rām, Ki, 40, 37.1 sarparājo mahāghoro yasyāṃ vasati vāsukiḥ /
Rām, Ki, 42, 56.2 brahmā vasati deveśo brahmarṣiparivāritaḥ //
Rām, Ki, 57, 21.1 tasyāṃ vasati vaidehī dīnā kauśeyavāsinī /
Rām, Su, 28, 31.2 sāgareṇa parikṣipte gupte vasati jānakī //
Rām, Su, 63, 9.2 dakṣiṇasya samudrasya tīre vasati dakṣiṇe //
Rām, Yu, 18, 23.2 tatraiṣa vasati śrīmān balavān vānararṣabhaḥ /
Amaruśataka
AmaruŚ, 1, 69.1 kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 54.1 tayoktaṃ kumbhakārāṇāṃ koṭir vasati vaḥ pure /
BKŚS, 18, 349.1 tatas tatra vasaty arthaṃ yaṃ yaṃ yāce sma kaṃcana /
BKŚS, 20, 278.2 trastabhṛtyakṛtārādho durvāsovad vasaty asau //
Daśakumāracarita
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.17 ubhābhyāṃ hetubhyāṃ vasati ubhayoḥ hetvoḥ vasati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.17 ubhābhyāṃ hetubhyāṃ vasati ubhayoḥ hetvoḥ vasati /
Kūrmapurāṇa
KūPur, 1, 14, 81.1 sarveṣāmeva bhūtānāṃ hṛdyeṣa vasatīśvaraḥ /
KūPur, 1, 34, 24.1 prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ /
KūPur, 1, 48, 7.1 vasatyatra mahādevo haror'ddhaharir avyayaḥ /
Liṅgapurāṇa
LiPur, 1, 55, 48.2 madhumādhavayoreṣa gaṇo vasati bhāskare //
LiPur, 1, 55, 55.1 nabhonabhasyayoreṣa gaṇo vasati bhāskare /
LiPur, 2, 7, 11.1 gṛhe kṣetre tathāvāse tanau vasati suvratāḥ /
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
Matsyapurāṇa
MPur, 6, 13.1 tapasā toṣito yasya pure vasati śūlabhṛt /
MPur, 22, 9.2 yoganidrāśayastadvatsadā vasati keśavaḥ //
MPur, 47, 84.3 mantrārthaṃ tatra vasati brahmacaryaṃ maheśvare //
MPur, 51, 30.1 pibannapaḥ sa vasati samudre vaḍavāmukhe /
MPur, 71, 3.3 kṣīrārṇave sapatnīkaḥ sadā vasati keśavaḥ //
MPur, 82, 31.2 matimāpa ca janānāṃ yo dadātīndraloke vasati sa vibudhaughaiḥ pūjyate kalpamekam //
MPur, 97, 20.2 so'pi śakrabhuvanasthito'maraiḥ pūjyate vasati cākṣayaṃ divi //
MPur, 100, 37.2 matimapi ca dadāti devaloke vasati sa koṭiśatāni vatsarāṇām //
MPur, 123, 40.1 tasminsa vasati brahmā sādhyaiḥ sārdhaṃ prajāpatiḥ /
MPur, 126, 6.1 madhumādhavayorhyeṣa gaṇo vasati bhāskare /
MPur, 127, 6.2 abdaṃ vasati yo rāśau svadiśaṃ tena gacchati //
MPur, 161, 26.2 trailokyaṃ vaśamānīya svarge vasati dānavaḥ //
MPur, 163, 82.1 yasminvasati duṣṭātmā narako nāma dānavaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 22.0 āyatane vasaty arthopadeśāc cheṣavasatyarthapratiṣedhaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 12.1 sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ /
ViPur, 1, 9, 146.2 anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ //
ViPur, 2, 12, 8.2 amākhyaraśmau vasati amāvāsyā tataḥ smṛtā //
ViPur, 2, 12, 9.2 tato vīrutsu vasati prayātyarkaṃ tataḥ kramāt //
ViPur, 3, 7, 24.2 priyahitavacano 'stamānamāyo vasati sadā hṛdi tasya vāsudevaḥ //
ViPur, 3, 7, 25.1 vasati hṛdi sanātane ca tasminbhavati pumāñjagato 'sya saumyarūpaḥ /
ViPur, 5, 7, 6.1 asminvasati duṣṭātmā kāliyo 'sau viṣāyudhaḥ /
Viṣṇusmṛti
ViSmṛ, 23, 61.1 gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā /
Śatakatraya
ŚTr, 1, 58.1 maunomūkaḥ pravacanapaṭur vātulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ /
ŚTr, 2, 50.1 yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu /
Gītagovinda
GītGov, 1, 7.1 vasati daśanaśikhare dharaṇī tava lagnā śaśini kalaṅkakalā iva nimagnā /
GītGov, 5, 14.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 16.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 18.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 20.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 22.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 24.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 26.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 28.1 dhīrasamīre yamunātīre vasati vane vanamālī //
Hitopadeśa
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 2, 58.3 prāyeṇa bhūmipatayaḥ pramadālatāś ca yaḥ pārśvato vasati taṃ pariveṣṭayanti //
Hitop, 2, 81.10 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
Hitop, 4, 99.14 tato yady asmatsevayā vasati tad āstām /
Kathāsaritsāgara
KSS, 2, 3, 32.1 yasyāṃ vasati viśveśo mahākālavapuḥ svayam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 3.0 svātmaivāyaṃ vasati sakalaprāṇinām īśvaro'ntaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 26.0 śarīre vasatīti puruṣaḥ //
Āryāsaptaśatī
Āsapt, 2, 204.2 ekā pade'pi ramate na vasati nihitā śirasy aparā //
Āsapt, 2, 227.2 iha vasati kāntisāre nāntaḥsalilāpi madhusindhuḥ //
Āsapt, 2, 397.1 balam api vasati mayīti śreṣṭhini gurugarvagadgadaṃ vadati /
Āsapt, 2, 556.1 śākhiśikhare samīraṇadolāyitanīḍanirvṛtaṃ vasati /
Haṃsadūta
Haṃsadūta, 1, 10.1 ciraṃ vismṛtyāsmān virahadahanajvālavikalāḥ kalāvān sānandaṃ vasati mathurāyāṃ madhuripuḥ /
Kokilasaṃdeśa
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 15.2 tāvadvasati dharmātmā śivaloke sudurlabhe //
SkPur (Rkh), Revākhaṇḍa, 83, 103.2 śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 171.2 sa samāḥ romasaṃkhyātā nāke vasati bhārata //
SkPur (Rkh), Revākhaṇḍa, 172, 46.1 svarge vasati dharmātmā yāvadābhūtasamplavam /