Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 4, 37, 12.2 apa dhāvatāmartyā martyān mā sacadhvam //
AVŚ, 5, 8, 4.1 ati dhāvatātisarā indrasya vacasā hata /
AVŚ, 5, 21, 10.1 āditya cakṣur ā datsva marīcayo 'nu dhāvata /
AVŚ, 6, 2, 1.1 indrāya somam ṛtvijaḥ sunotā ca dhāvata /
AVŚ, 8, 8, 19.1 parājitāḥ pratrasatāmitrā nuttā dhāvata brahmaṇā /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
Jaiminīyabrāhmaṇa
JB, 1, 246, 6.0 brāhmaṇaṃ batāhaṃ brāhmaṇam etāsu mīmāṃsamānam apaśyam accha dhāvata śailanam iti //
Kauśikasūtra
KauśS, 13, 15, 2.4 atho horvarīr yūyaṃ prātar voḍhave dhāvata /
Āpastambaśrautasūtra
ĀpŚS, 18, 4, 18.0 vājino vājaṃ dhāvateti catasṛbhir dhāvato 'numantrayate //
Ṛgveda
ṚV, 8, 2, 25.1 panyaṃ panyam it sotāra ā dhāvata madyāya /
ṚV, 8, 100, 7.1 pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt /
ṚV, 9, 11, 5.2 madhāv ā dhāvatā madhu //
ṚV, 9, 46, 4.1 ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā /
ṚV, 9, 106, 9.1 ā naḥ sutāsa indavaḥ punānā dhāvatā rayim /
Mahābhārata
MBh, 6, 68, 29.1 abhidravata gṛhṇīta hayān yacchata dhāvata /
MBh, 7, 93, 30.1 abhidravata gṛhṇīta hayān droṇasya dhāvata /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 53.2 yakṣīkāmukam āyātuṃ sakhyaḥ paśyata dhāvata //
Matsyapurāṇa
MPur, 160, 3.3 yodhā dhāvata gṛhīta yojayadhvaṃ varūthinīm //