Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Sarasvatī, Vāc, speech, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11327
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt / (1.1) Par.?
yadā mahyaṃ dīdharo bhāgam indrād in mayā kṛṇavo vīryāṇi // (1.2) Par.?
dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ / (2.1) Par.?
asaś ca tvaṃ dakṣiṇataḥ sakhā me 'dhā vṛtrāṇi jaṅghanāva bhūri // (2.2) Par.?
pra su stomam bharata vājayanta indrāya satyaṃ yadi satyam asti / (3.1) Par.?
nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma // (3.2) Par.?
ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā / (4.1) Par.?
ṛtasya mā pradiśo vardhayanty ādardiro bhuvanā dardarīmi // (4.2) Par.?
ā yan mā venā aruhann ṛtasyaṃ ekam āsīnaṃ haryatasya pṛṣṭhe / (5.1) Par.?
manaś cin me hṛda ā praty avocad acikradañ chiśumantaḥ sakhāyaḥ // (5.2) Par.?
viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate / (6.1) Par.?
pārāvataṃ yat purusaṃbhṛtaṃ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave // (6.2) Par.?
pra nūnaṃ dhāvatā pṛthaṅ neha yo vo avāvarīt / (7.1) Par.?
ni ṣīṃ vṛtrasya marmaṇi vajram indro apīpatat // (7.2) Par.?
manojavā ayamāna āyasīm atarat puram / (8.1) Par.?
divaṃ suparṇo gatvāya somaṃ vajriṇa ābharat // (8.2) Par.?
samudre antaḥ śayata udnā vajro abhīvṛtaḥ / (9.1) Par.?
bharanty asmai saṃyataḥ puraḥprasravaṇā balim // (9.2) Par.?
yad vāg vadanty avicetanāni rāṣṭrī devānāṃ niṣasāda mandrā / (10.1) Par.?
catasra ūrjaṃ duduhe payāṃsi kva svid asyāḥ paramaṃ jagāma // (10.2) Par.?
devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti / (11.1) Par.?
sā no mandreṣam ūrjaṃ duhānā dhenur vāg asmān upa suṣṭutaitu // (11.2) Par.?
sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe / (12.1) Par.?
hanāva vṛtraṃ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ // (12.2) Par.?
Duration=0.043645143508911 secs.