Occurrences

Mahābhārata
Divyāvadāna
Suśrutasaṃhitā

Mahābhārata
MBh, 7, 22, 2.2 ṛśyavarṇair hayair dṛṣṭvā vyāyacchantaṃ vṛkodaram /
MBh, 7, 64, 49.1 nṛtyato rathamārgeṣu dhanur vyāyacchatastathā /
MBh, 7, 125, 16.2 vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam //
MBh, 7, 125, 22.1 vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ /
MBh, 7, 138, 19.2 vyāghūrṇamānāśca suvarṇamālā vyāyacchatāṃ tatra tadā virejuḥ //
MBh, 7, 158, 41.2 vyāyacchataśca khaḍgena dvidhā khaḍgaṃ cakāra ha //
MBh, 8, 6, 5.1 labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā /
MBh, 8, 12, 54.1 drauṇer iṣūn arjunaḥ saṃnivārya vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ /
Divyāvadāna
Divyāv, 17, 478.1 tairyujyadbhirghaṭadbhirvyāyacchadbhiḥ sarvakleśaprahāṇādarhattvaṃ prāptam //
Divyāv, 18, 89.1 pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam //
Suśrutasaṃhitā
Su, Śār., 4, 23.2 strīṣu vyāyacchataś cāpi harṣāttat sampravartate //