Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Spandakārikānirṇaya
Śukasaptati
Saddharmapuṇḍarīkasūtra

Ṛgveda
ṚV, 10, 27, 4.1 yad ajñāteṣu vṛjaneṣv āsaṃ viśve sato maghavāno ma āsan /
Mahābhārata
MBh, 1, 10, 7.2 ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt /
MBh, 1, 84, 13.2 rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai /
MBh, 1, 88, 21.2 yayātir asmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MBh, 3, 22, 18.3 sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ //
MBh, 3, 177, 6.2 nahuṣo nāma rājāham āsaṃ pūrvas tavānagha /
MBh, 3, 205, 22.1 ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja /
MBh, 4, 1, 23.1 āsaṃ yudhiṣṭhirasyāhaṃ purā prāṇasamaḥ sakhā /
MBh, 4, 2, 7.2 āsaṃ yudhiṣṭhirasyāham iti vakṣyāmi pṛcchataḥ //
MBh, 4, 2, 21.4 śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare /
MBh, 4, 6, 11.2 yudhiṣṭhirasyāsam ahaṃ purā sakhā vaiyāghrapadyaḥ punar asmi brāhmaṇaḥ /
MBh, 4, 9, 4.2 vaiśyo 'smi nāmnāham ariṣṭanemir gosaṃkhya āsaṃ kurupuṃgavānām //
MBh, 4, 9, 9.2 teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ //
MBh, 5, 134, 13.2 kiṃcit kiṃcit prativadaṃstūṣṇīm āsaṃ muhur muhuḥ //
MBh, 5, 145, 16.2 tasyāham eka evāsaṃ putraḥ putravatāṃ varaḥ //
MBh, 6, BhaGī 2, 12.1 na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ /
MBh, 9, 2, 7.2 madhyaprāptāṃstathā śrutvā hṛṣṭa āsaṃ tathānagha //
MBh, 12, 3, 19.1 so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ /
MBh, 12, 28, 40.1 kvāsaṃ kvāsmi gamiṣyāmi ko nvahaṃ kim ihāsthitaḥ /
MBh, 12, 173, 45.1 aham āsaṃ paṇḍitako haituko vedanindakaḥ /
MBh, 12, 220, 27.1 aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam /
MBh, 12, 220, 101.2 aham āsaṃ purā ceti manasāpi na budhyase //
MBh, 12, 270, 26.2 ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ //
MBh, 12, 330, 28.1 tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ /
MBh, 13, 118, 18.1 aham āsaṃ manuṣyo vai śūdro bahudhanaḥ purā /
Rāmāyaṇa
Rām, Ay, 17, 24.1 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 116.2 māṃ nivārayatīty āsam ahaṃ kautūhalākulaḥ //
BKŚS, 10, 112.2 tadrūpaṃ vismitaḥ paśyaṃs tūṣṇīm āsaṃ muhūrtakam //
BKŚS, 15, 71.2 ko nu mā nayatīty āsaṃ saṃdehādhīnamānasaḥ //
BKŚS, 18, 386.1 ataḥ param ahaṃ tasyām āsaṃ puri parīkṣakaḥ /
BKŚS, 24, 47.2 yat satyam aham apy āsam adbhutaśrutivismitaḥ //
BKŚS, 27, 34.2 lālitaḥ pālitaś cāsaṃ śikṣitaś cākhilāḥ kalāḥ //
Daśakumāracarita
DKCar, 2, 1, 48.1 ātmasātkṛtā ca tenāhamāsam //
DKCar, 2, 2, 82.1 ahameva kilāmuṣyāḥ smaronmādaheturāsam //
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 2, 313.1 aharahaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam //
DKCar, 2, 4, 9.0 prayatnasaṃvardhito 'pi pitrā daivacchandānuvartī cauryavṛttirāsam //
Kūrmapurāṇa
KūPur, 1, 2, 3.1 ahaṃ nārāyaṇo devaḥ pūrvamāsaṃ na me param /
Liṅgapurāṇa
LiPur, 1, 23, 18.2 yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ //
LiPur, 1, 53, 61.2 ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha //
LiPur, 1, 85, 10.1 ahameko dvidhāpyāsaṃ prakṛtyātmaprabhedataḥ /
LiPur, 2, 17, 10.2 āsaṃ prathama evāhaṃ vartāmi ca surottamāḥ //
Matsyapurāṇa
MPur, 38, 14.2 rājāhamāsaṃ tv iha sārvabhaumastato lokānmahataś cājaryaṃ vai /
MPur, 42, 22.2 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
Tantrākhyāyikā
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
TAkhy, 2, 334.1 tato lubdhakagṛhāt svairaṃ gata āsam //
TAkhy, 2, 362.1 ahaṃ ca lubdhakair mānuṣīṃ vācaṃ śikṣita āsam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 22.1 yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ /
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 3, 9, 21.1 yan nābhipadmabhavanād aham āsam īḍya lokatrayopakaraṇo yadanugraheṇa /
BhāgPur, 3, 9, 24.1 nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ /
BhāgPur, 3, 13, 17.3 yasyāhaṃ hṛdayād āsaṃ sa īśo vidadhātu me //
BhāgPur, 11, 17, 12.2 vidyā prādurabhūt tasyā aham āsaṃ trivṛn makhaḥ //
Hitopadeśa
Hitop, 1, 8.5 vyāghra uvāca śṛṇu re pāntha prāg eva yauvanadaśāyām aham atīva durvṛtta āsam /
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Kathāsaritsāgara
KSS, 3, 6, 105.2 nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā //
KSS, 5, 3, 122.2 dinatrayaṃ bhramann āsam ekaṃ phalahakaṃ śritaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
Śukasaptati
Śusa, 15, 6.9 tayoktaṃ tvatputreṇa saha suptāhamāsam /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //