Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Kirātārjunīya
Bhāgavatapurāṇa
Āryāsaptaśatī
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 3, 22.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
AVPr, 1, 3, 23.1 tanvaṃs tantur upa sedur agne tvaṃ pathā rajasi devayānaḥ /
AVPr, 6, 5, 7.2 tantuṃ tanvan /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 12.0 taṃ tanvantaṃ kūrmaprakāraṃ karoti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 20, 8.0 ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 10.2 tantuṃ tanvan /
Kauśikasūtra
KauśS, 9, 6, 16.1 saumyaṃ tanvacchyāmākaṃ śaradi //
Taittirīyasaṃhitā
TS, 3, 4, 2, 4.2 tantuṃ tanvan rajaso bhānum anvihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
TS, 3, 4, 3, 6.7 tantuṃ tanvan rajaso bhānum anvihīty āha /
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 12.1 tantuṃ tanvann iti vapāṃ juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
Ṛgveda
ṚV, 4, 45, 2.2 aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ //
ṚV, 4, 45, 6.1 ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ /
ṚV, 10, 53, 6.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
Mahābhārata
MBh, 1, 54, 6.2 śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ //
MBh, 7, 7, 22.1 tanvatā paramāstrāṇi śarān satatam asyatā /
Kirātārjunīya
Kir, 2, 59.2 tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ //
Kir, 3, 3.1 anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim /
Kir, 3, 43.1 vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 8.1 dharmārtha uttamaślokaṃ tantuḥ tanvan pitṝn yajet /
Āryāsaptaśatī
Āsapt, 1, 43.1 svayam api bhūricchidraś cāpalam api sarvatomukhaṃ tanvan /
Haribhaktivilāsa
HBhVil, 1, 160.1 tatrāpi bhagavattāṃ svāṃ tanvato gopalīlayā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 10.2 sūryacandramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍigaṇā bhavanti yamināṃ māsatrayād ūrdhvataḥ //
Kokilasaṃdeśa
KokSam, 1, 23.1 cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ bālāśokāhananamaruṇairaṅghribhistanvatīnām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 15.0 tantuṃ tanvann ity uttareṇa gārhapatyam ā barhiṣaḥ stīrtvā //
ŚāṅkhŚS, 2, 6, 13.0 tantuṃ tanvann ity antarā śvāpade gate //