Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 10, 2.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate atriṇaḥ /
AVP, 1, 69, 2.1 ārād arātiṃ kṛṇute aśastim apa bādhate /
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 3.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate attriṇaḥ /
AVŚ, 2, 4, 3.1 ayaṃ viṣkandhaṃ sahate 'yaṃ bādhate attriṇaḥ /
AVŚ, 3, 18, 1.2 yayā sapatnīṃ bādhate yayā saṃvindate patim //
AVŚ, 8, 5, 7.2 sūrya iva divam āruhya vi kṛtyā bādhate vaśī //
Ṛgveda
ṚV, 1, 35, 9.2 apāmīvām bādhate veti sūryam abhi kṛṣṇena rajasā dyām ṛṇoti //
ṚV, 1, 51, 10.1 takṣad yat ta uśanā sahasā saho vi rodasī majmanā bādhate śavaḥ /
ṚV, 1, 56, 4.2 yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ //
ṚV, 1, 92, 5.1 praty arcī ruśad asyā adarśi vi tiṣṭhate bādhate kṛṣṇam abhvam /
ṚV, 6, 64, 3.2 apejate śūro asteva śatrūn bādhate tamo ajiro na voᄆhā //
ṚV, 7, 69, 3.2 vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām //
ṚV, 8, 5, 34.2 na cakram abhi bādhate //
ṚV, 9, 70, 5.2 vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ //
ṚV, 9, 97, 10.2 hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā //
ṚV, 10, 33, 2.2 ni bādhate amatir nagnatā jasur ver na vevīyate matiḥ //
ṚV, 10, 127, 2.2 jyotiṣā bādhate tamaḥ //
ṚV, 10, 145, 1.2 yayā sapatnīm bādhate yayā saṃvindate patim //
Avadānaśataka
AvŚat, 6, 5.7 niṣadya bhagavān vaḍikam uvāca kiṃ te vaḍika bādhata iti /
Carakasaṃhitā
Ca, Sū., 5, 52.1 nendriyaṃ bādhate dhūmo mātrākālaniṣevitaḥ /
Ca, Sū., 6, 22.2 kāyāgniṃ bādhate rogāṃstataḥ prakurute bahūn //
Ca, Sū., 17, 71.2 pipāsā bādhate cāsya mukhaṃ ca pariśuṣyati //
Ca, Sū., 28, 19.2 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naram //
Lalitavistara
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 6, 55.9 mātaraṃ ca na bādhate sma /
LalVis, 6, 58.5 mātaraṃ ca na bādhate sma /
LalVis, 6, 59.13 mātaraṃ ca na bādhate sma /
Mahābhārata
MBh, 1, 123, 6.25 bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kvacit /
MBh, 1, 148, 5.5 guhāyāṃ vasatastatra bādhate satataṃ janam /
MBh, 1, 188, 22.94 māro māṃ bādhate 'tyartham anugṛhṇātu māṃ bhavān /
MBh, 1, 188, 22.95 tarpayasva mamākṣāṇi guhyaṃ māṃ bādhate 'niśam /
MBh, 2, 57, 5.2 tadāśritāpatrapā kiṃ na bādhate yad icchasi tvaṃ tad ihādya bhāṣase //
MBh, 3, 131, 10.1 dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat /
MBh, 3, 195, 7.3 bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho //
MBh, 3, 219, 29.2 so 'pi bālāñśiśūn ghoro bādhate vai mahāgrahaḥ //
MBh, 3, 247, 14.2 teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune //
MBh, 3, 260, 3.1 sa bādhate prajāḥ sarvā viprakārair mahābalaḥ /
MBh, 5, 16, 21.3 devarājyam anuprāptaḥ sarvānno bādhate bhṛśam //
MBh, 5, 70, 19.1 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam /
MBh, 6, 8, 24.2 tasmin phalarase pīte na jarā bādhate ca tān //
MBh, 8, 40, 84.2 śramo mā bādhate kṛṣṇa yathā vā tava rocate //
MBh, 12, 139, 87.2 asthānato hīnataḥ kutsitād vā taṃ vidvāṃsaṃ bādhate sādhuvṛttam /
MBh, 12, 142, 28.2 bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām //
MBh, 12, 142, 33.1 dattam āhāram icchāmi tvayā kṣud bādhate hi mām /
MBh, 12, 252, 18.1 tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ /
MBh, 12, 252, 19.1 yenaivānyaḥ prabhavati so 'parān api bādhate /
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 13, 21, 13.2 bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai /
MBh, 13, 22, 5.2 sthavirāṇām api strīṇāṃ bādhate maithunajvaraḥ //
MBh, 13, 52, 29.2 svaptum icchāmyahaṃ nidrā bādhate mām iti prabho //
MBh, 14, 5, 5.2 bṛhaspatiśca saṃvartaṃ bādhate sma punaḥ punaḥ //
MBh, 14, 93, 36.1 jīrṇena vayasā putra na mā kṣud bādhate 'pi ca /
MBh, 18, 2, 35.2 tvayi tiṣṭhati kauravya yātanāsmānna bādhate //
Manusmṛti
ManuS, 10, 129.2 śūdro hi dhanam āsādya brāhmaṇān eva bādhate //
Rāmāyaṇa
Rām, Bā, 14, 6.2 sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ //
Rām, Bā, 14, 20.2 rākṣaso rāvaṇo mūrkho vīryotsekena bādhate //
Rām, Bā, 19, 16.1 sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam /
Rām, Ay, 16, 12.2 śārīro mānaso vāpi kaccid enaṃ na bādhate /
Rām, Ay, 88, 3.2 mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim //
Rām, Ār, 12, 2.1 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ /
Rām, Utt, 13, 2.2 nidrā māṃ bādhate rājan kārayasva mamālayam //
Rām, Utt, 13, 8.2 devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ //
Rām, Utt, 76, 19.2 bādhate suraśārdūla mokṣaṃ tasya vinirdiśa //
Saundarānanda
SaundĀ, 15, 45.2 bādhate 'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 11.1 doṣakopābhighātādikṣobhād bhūyo 'pi bādhate /
AHS, Nidānasthāna, 12, 22.1 bādhate tacca sutarāṃ śītavātābhradarśane /
AHS, Utt., 17, 15.2 teṣu ruk pūtikarṇatvaṃ badhiratvaṃ ca bādhate //
Bodhicaryāvatāra
BoCA, 6, 53.2 kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi //
BoCA, 9, 89.1 yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 89.2 bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti //
BKŚS, 5, 91.1 iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatām iti /
BKŚS, 18, 55.2 bādhate māṃ pipāseti śanair dhruvakam abruvam //
BKŚS, 22, 115.2 āmāśayagataṃ śūlaṃ bādhate guru mām iti //
BKŚS, 25, 5.2 kārye hi guruṇi vyagraṃ jighatsāpi na bādhate //
Kirātārjunīya
Kir, 1, 11.2 guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam //
Kūrmapurāṇa
KūPur, 1, 15, 30.3 bādhate bhagavan daityo devān sarvān saharṣibhiḥ //
KūPur, 1, 17, 3.2 tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ //
Liṅgapurāṇa
LiPur, 1, 52, 36.2 na jarā bādhate tena na ca jīryanti te narāḥ //
LiPur, 1, 52, 42.1 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān /
LiPur, 1, 95, 54.1 saiṃhīṃ samānayanyoniṃ bādhate nikhilaṃ jagat /
Matsyapurāṇa
MPur, 114, 68.1 na jarā bādhate tatra tena jīvanti te ciram /
MPur, 114, 78.1 jambūphalarasaṃ pītvā na jarā bādhate'pi tān /
MPur, 175, 51.2 kṣudhā me bādhate tāta jagadbhakṣye tyajasva mām //
Saṃvitsiddhi
SaṃSi, 1, 4.1 tadviruddham atho vā syāt triṣv apy anyan na bādhate /
Suśrutasaṃhitā
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 46, 466.2 kāle bhuktaṃ prīṇayati sātmyamannaṃ na bādhate //
Su, Cik., 36, 25.1 hṛdgudaṃ bādhate cātra vāyuḥ koṣṭhamathāpi ca /
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Utt., 47, 13.2 pānaṃ na bādhate 'tyarthaṃ viparītāṃstu bādhate //
Su, Utt., 47, 13.2 pānaṃ na bādhate 'tyarthaṃ viparītāṃstu bādhate //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 7.1 viparyayeṇāpy adharmo dharmaṃ bādhate //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 13.1 naiṣātiduḥsahā kṣunmāṃ tyaktodamapi bādhate /
BhāgPur, 11, 21, 16.2 guṇadoṣārthaniyamas tadbhidām eva bādhate //
Bhāratamañjarī
BhāMañj, 1, 60.1 uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate /
BhāMañj, 18, 14.1 tvatpuṇyavātaiḥ spṛṣṭānāmasmākaṃ bādhate tamaḥ /
Garuḍapurāṇa
GarPur, 1, 114, 17.2 na tathā bādhate śatruḥ kṛtavairo bahiḥ sthitaḥ //
Hitopadeśa
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 81.1 siṃho brūte bhadra mahatī śaṅkā māṃ bādhate /
Kathāsaritsāgara
KSS, 3, 1, 125.1 bādhate taṃ ca naikaṭyāt sarvaṃ sa magadheśvaraḥ /
KSS, 4, 3, 2.2 tataḥ prabhṛti tadrakṣā tīvrā māṃ hṛdi bādhate //
KSS, 5, 1, 24.2 eṣā kanakarekhā me hṛdayaṃ devi bādhate //
KSS, 5, 2, 91.2 bādhate tāta tīvro mām iha śītajvaro 'dhunā //
Narmamālā
KṣNarm, 2, 85.2 santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate //
Rasendracūḍāmaṇi
RCūM, 14, 25.3 na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //
Tantrāloka
TĀ, 4, 250.2 bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet //
Ānandakanda
ĀK, 1, 12, 109.1 tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate /
ĀK, 1, 20, 46.1 aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 19.2, 3.0 śukraṃ hi duṣṭaṃ sāpatyaṃ sadāraṃ bādhate naramiti atrāpatyabādhā rogiklībādyapatyajanakatvena dārabādhā tu srāvigarbhādijanakatvena //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 22.2 brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam //
Haribhaktivilāsa
HBhVil, 3, 13.3 sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 23.1 tālamegho daityapatiḥ sarvānno bādhate balī /
Sātvatatantra
SātT, 8, 26.1 gṛheṣv atithivat tiṣṭhed yady etān naiva bādhate /