Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1082
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
medhāvī tu tato dhyātvā sa kiṃcid idam uttamam / (1.1) Par.?
labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt // (1.2) Par.?
iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt / (2.1) Par.?
atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ // (2.2) Par.?
tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putrakāraṇāt / (3.1) Par.?
juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā // (3.2) Par.?
tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / (4.1) Par.?
bhāgapratigrahārthaṃ vai samavetā yathāvidhi // (4.2) Par.?
tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ / (5.1) Par.?
abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat // (5.2) Par.?
bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ / (6.1) Par.?
sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ // (6.2) Par.?
tvayā tasmai varo dattaḥ prītena bhagavan purā / (7.1) Par.?
mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe // (7.2) Par.?
udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ / (8.1) Par.?
śakraṃ tridaśarājānaṃ pradharṣayitum icchati // (8.2) Par.?
ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā / (9.1) Par.?
atikrāmati durdharṣo varadānena mohitaḥ // (9.2) Par.?
nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ / (10.1) Par.?
calormimālī taṃ dṛṣṭvā samudro 'pi na kampate // (10.2) Par.?
tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt / (11.1) Par.?
vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi // (11.2) Par.?
evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt / (12.1) Par.?
hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ // (12.2) Par.?
tena gandharvayakṣāṇāṃ devadānavarakṣasām / (13.1) Par.?
avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā // (13.2) Par.?
nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā / (14.1) Par.?
tasmāt sa mānuṣād vadhyo mṛtyur nānyo 'sya vidyate // (14.2) Par.?
etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam / (15.1) Par.?
devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā // (15.2) Par.?
etasminn antare viṣṇur upayāto mahādyutiḥ / (16.1) Par.?
brahmaṇā ca samāgamya tatra tasthau samāhitaḥ // (16.2) Par.?
tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ / (17.1) Par.?
tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā // (17.2) Par.?
rājño daśarathasya tvam ayodhyādhipater vibho / (18.1) Par.?
dharmajñasya vadānyasya maharṣisamatejasaḥ / (18.2) Par.?
tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca // (18.3) Par.?
tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam / (19.1) Par.?
avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam // (19.2) Par.?
sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān / (20.1) Par.?
rākṣaso rāvaṇo mūrkho vīryotsekena bādhate // (20.2) Par.?
tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam / (21.1) Par.?
virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham // (21.2) Par.?
Duration=0.082992076873779 secs.