Occurrences

Ṛgveda
Mahābhārata
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya

Ṛgveda
ṚV, 7, 49, 1.1 samudrajyeṣṭhāḥ salilasya madhyāt punānā yanty aniviśamānāḥ /
Mahābhārata
MBh, 3, 269, 1.2 tato niviśamānāṃstān sainikān rāvaṇānugāḥ /
MBh, 7, 62, 10.2 arthe niviśamānasya viṣamiśraṃ yathā madhu //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 40.1, 1.1 sūkṣme niviśamānasya paramāṇvantaṃ sthitipadaṃ labhata iti /
YSBhā zu YS, 1, 40.1, 1.2 sthūle niviśamānasya paramamahattvāntaṃ sthitipadaṃ cittasya /
YSBhā zu YS, 2, 54.1, 2.1 yathā madhukararājaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi cittanirodhe niruddhānīty eṣa pratyāhāraḥ //
YSBhā zu YS, 3, 38.1, 5.1 yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti //