Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8942
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūkṣme niviśamānasya paramāṇvantaṃ sthitipadaṃ labhata iti / (1.1) Par.?
sthūle niviśamānasya paramamahattvāntaṃ sthitipadaṃ cittasya / (1.2) Par.?
evaṃ tām ubhayīṃ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ / (1.3) Par.?
tadvaśīkārāt paripūrṇaṃ yoginaścittaṃ na punar abhyāsakṛtaṃ parikarmāpekṣata iti / (1.4) Par.?
atha labdhasthitikasya cetasaḥ kiṃsvarūpā kiṃviṣayā vā samāpattir iti / (1.5) Par.?
tad ucyate // (1.6) Par.?
Duration=0.019376039505005 secs.