Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 4, 6, 5.2 teṣāṃ saṃ dadhmo akṣāṇi yathedaṃ harmyaṃ tathā //
AVP, 4, 15, 2.2 snāva te saṃ dadhmaḥ snāvnā carmaṇā carma rohatu //
Atharvaveda (Śaunaka)
AVŚ, 3, 27, 1.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 2.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 3.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 4.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 5.3 yo 'smān dveṣṭi yaṃ vayam dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 3, 27, 6.3 yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ //
AVŚ, 4, 5, 5.2 teṣāṃ saṃ dadhmo akṣīṇi yathedaṃ harmyaṃ tathā //
AVŚ, 9, 4, 24.1 etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīś carata vaśāṁ anu /
Kauśikasūtra
KauśS, 14, 3, 26.1 yasmāt kośād udabharāma vedaṃ tasminn antar ava dadhma enam /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 10, 8.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 16.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 24.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 32.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 8, 10, 40.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 9, 9, 18.5 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.10 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ /
MS, 2, 9, 9, 18.15 te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //
MS, 2, 13, 12, 10.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam asyā jambhe dadhmaḥ //
MS, 2, 13, 21, 7.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 14.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 21.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 28.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 35.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
MS, 2, 13, 21, 42.0 te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 37.2 purastāddhāyye dadhaty annaṃ dhāyye mukhata idam annādyaṃ dadhma iti vadantas tad u tathā na kuryād anavakᄆptā tasyaiṣā bhavati yaḥ purastāddhāyye dadhāti daśamī vā hi tarhy ekādaśī vā sampadyate tasyo haivaiṣāvakᄆptā bhavati yasyaitāmaṣṭamīm anvāhus tasmādupariṣṭādeva dhāyye dadhyāt //
Ṛgveda
ṚV, 10, 172, 3.1 pitubhṛto na tantum it sudānavaḥ prati dadhmo yajāmasi //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 22.0 [... au3 letterausjhjh] abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve tābhyo namo astu tā no mṛḍayantu tā naś śarma yacchantu taṃ yaṃ dviṣmo yaś ca no dveṣṭi tam āsāṃ jambhe dadhmaḥ //