Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Kūrmapurāṇa
Bhāratamañjarī
Madanapālanighaṇṭu
Āryāsaptaśatī

Aitareya-Āraṇyaka
AĀ, 2, 3, 7, 2.0 sa ya evam etam indraṃ bhūtānām adhipatiṃ veda visrasā haivāsmāl lokāt praitīti ha smāha mahidāsa aitareyaḥ pretyendro bhūtvaiṣu lokeṣu rājati //
Aitareyabrāhmaṇa
AB, 1, 5, 25.0 vi sveṣu rājati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
Atharvaveda (Paippalāda)
AVP, 1, 9, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 1.1 ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ /
AVŚ, 6, 31, 3.1 triṃśad dhāmā vi rājati vāk pataṅgo aśiśriyat /
AVŚ, 6, 36, 3.2 samrād eko vi rājati //
AVŚ, 7, 73, 6.2 vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati //
AVŚ, 8, 5, 13.2 sarvā diśo vi rājati yo bibhartīmaṃ maṇim //
AVŚ, 10, 10, 28.2 tāsāṃ yā madhye rājati sā vaśā duṣpratigrahā //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
Taittirīyasaṃhitā
TS, 1, 5, 3, 3.1 triṃśad dhāma vi rājati vāk pataṃgāya śiśriye /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
Ṛgveda
ṚV, 1, 3, 12.2 dhiyo viśvā vi rājati //
ṚV, 1, 143, 4.2 agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati //
ṚV, 2, 43, 1.2 ubhe vācau vadati sāmagā iva gāyatraṃ ca traiṣṭubhaṃ cānu rājati //
ṚV, 4, 53, 4.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati //
ṚV, 5, 25, 4.1 agnir deveṣu rājaty agnir marteṣv āviśan /
ṚV, 5, 81, 2.2 vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati //
ṚV, 6, 47, 19.1 yujāno haritā rathe bhūri tvaṣṭeha rājati /
ṚV, 9, 5, 1.1 samiddho viśvatas patiḥ pavamāno vi rājati /
ṚV, 9, 5, 3.1 īᄆenyaḥ pavamāno rayir vi rājati dyumān /
ṚV, 9, 61, 18.1 pavamāna rasas tava dakṣo vi rājati dyumān /
ṚV, 9, 71, 7.2 sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati //
ṚV, 9, 75, 3.2 abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati //
ṚV, 9, 96, 18.2 tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup //
ṚV, 10, 170, 1.2 vātajūto yo abhirakṣati tmanā prajāḥ pupoṣa purudhā vi rājati //
ṚV, 10, 189, 3.1 triṃśad dhāma vi rājati vāk pataṅgāya dhīyate /
Buddhacarita
BCar, 12, 117.2 yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase //
Mahābhārata
MBh, 3, 18, 7.2 vitrāsayan rājati vāhamukhye śālvasya senāpramukhe dhvajāgryaḥ //
MBh, 8, 20, 7.2 dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ //
Kūrmapurāṇa
KūPur, 2, 37, 159.2 māheśvarīśaktir anādisiddhā vyomābhidhānā divi rājatīva //
Bhāratamañjarī
BhāMañj, 5, 185.2 yat prāṇito rājati khe vivasvānsanātano yogivaraiḥ sa mṛgyaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 2.2 māṇikyamauliriva rājati yasya maulau vighnaṃ sa dhūnayatu vighnapatiḥ sadā vaḥ //
Āryāsaptaśatī
Āsapt, 2, 134.2 ākṛṣyamāṇa rājati bhavataḥ param uccapadalābhaḥ //