Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Ānandakanda
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 13.1 gurutalpagas tapte lohaśayane śayīta //
BaudhDhS, 2, 4, 7.1 saṃvatsaraṃ pretapatnī madhumāṃsamadyalavaṇāni varjayed adhaḥ śayīta //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 4, 4, 7.4 tad yathāhinirlvayanī valmīke mṛtā pratyastā śayīta /
Gautamadharmasūtra
GautDhS, 3, 5, 8.1 tapte lohaśayane gurutalpagaḥ śayīta //
Gopathabrāhmaṇa
GB, 1, 2, 4, 19.0 adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 54, 3.2 tasmād upavasathīyāṃ rātriṃ sadasi na śayīta /
JUB, 1, 54, 5.2 upavasathīyām evaitāṃ rātriṃ sadasi na śayīta /
JUB, 3, 14, 11.1 sa yathāṇḍaṃ vidigdhaṃ śayītānnādyam alabhamānam evam eva vidigdhaḥ śete 'nnādyam alabhamānaḥ //
Kauśikasūtra
KauśS, 1, 1, 39.0 adhaḥ śayīta //
KauśS, 5, 10, 15.0 trirātram aparyāvartamānaḥ śayīta //
KauśS, 6, 1, 30.0 paścād agneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātram aparyāvartamānaḥ śayīta //
KauśS, 11, 3, 46.1 brahmacārī vraty adhaḥ śayīta //
Kāṭhakasaṃhitā
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 3, 6, 9, 37.0 nottānaḥ śayīta //
MS, 3, 6, 9, 38.0 yad uttānaḥ śayīteme lokā yayeyuḥ //
Mānavagṛhyasūtra
MānGS, 1, 23, 9.0 ekena vāsasāntarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā //
MānGS, 1, 23, 17.0 ekena vāsasānantarhitāyāṃ bhūmau śayīta bhasmani karīṣe sikatāsu vā //
MānGS, 2, 13, 3.1 adhaḥ śayīta darbheṣu śālipalāleṣu vā prākśirā brahmacārī //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 1.5 adhaḥ śayīta /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 12.0 āhavanīyāgāre gārhapatyāgāre vādhaḥ śayīta //
Vasiṣṭhadharmasūtra
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
Vārāhagṛhyasūtra
VārGS, 7, 8.0 bhasmani śayīta karīṣe sikatāsu bhūmau vā //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 2.0 mithunībhūya ca na tayā saha sarvāṃ rātriṃ śayīta //
ĀpDhS, 1, 32, 4.0 na ca tasyāṃ śayyāyām adhyāpayed yasyāṃ śayīta //
ĀpDhS, 1, 32, 16.0 kāmam apaś śayīta //
Āpastambaśrautasūtra
ĀpŚS, 16, 8, 9.1 teneṣṭvā saṃvatsaraṃ na māṃsam aśnīyān na striyam upeyān nopari śayīta //
ĀpŚS, 16, 8, 10.1 api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 11.1 sa āhavanīyāgāre vaitāṃ rātrīṃ śayīta /
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 3, 1, 1, 7.1 tasmād u ha na pratīcīnaśirāḥ śayīta /
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 18.0 na divā śayīta //
Ṛgveda
ṚV, 10, 95, 14.2 adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ //
Arthaśāstra
ArthaŚ, 1, 16, 22.1 ekaḥ śayīta //
ArthaŚ, 1, 19, 19.1 tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta //
Carakasaṃhitā
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 2, 4, 38.1 gatvā snātvā payaḥ pītvā rasaṃ vānu śayīta nā /
Mahābhārata
MBh, 3, 190, 72.2 yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ //
MBh, 7, 157, 26.1 yadi hi sa nihataḥ śayīta bhūmau yadukulapāṇḍavanandano mahātmā /
MBh, 8, 5, 41.2 śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ /
MBh, 12, 138, 27.1 kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām /
Manusmṛti
ManuS, 2, 180.1 ekaḥ śayīta sarvatra na retaḥ skandayet kvacit /
ManuS, 4, 40.2 samānaśayane caiva na śayīta tayā saha //
ManuS, 4, 75.2 na ca nagnaḥ śayīteha na cocchiṣṭaḥ kvacid vrajet //
ManuS, 11, 225.1 sthānāsanābhyāṃ vihared aśakto 'dhaḥ śayīta vā /
Pāśupatasūtra
PāśupSūtra, 1, 3.0 bhasmani śayīta //
Rāmāyaṇa
Rām, Ay, 82, 10.2 yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ //
Saundarānanda
SaundĀ, 5, 41.1 yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt /
SaundĀ, 14, 30.2 kaḥ śayīta nirudvegaḥ pradīpta iva veśmani //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 29.2 śayīta kiṃcid evātra sarvaś cānāśito divā //
AHS, Cikitsitasthāna, 7, 88.4 kṣayam ata ojasaḥ pariharan sa śayīta param //
AHS, Utt., 26, 22.1 uttāno 'nnāni bhuñjīta śayīta ca suyantritaḥ /
Bodhicaryāvatāra
BoCA, 5, 96.1 nāthanirvāṇaśayyāvacchayītepsitayā diśā /
Daśakumāracarita
DKCar, 2, 8, 59.0 tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta kila //
Kūrmapurāṇa
KūPur, 2, 27, 18.1 adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ /
KūPur, 2, 27, 20.2 śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ //
KūPur, 2, 32, 14.3 adhaḥ śayīta niyato mucyate gurutalpagaḥ //
Matsyapurāṇa
MPur, 7, 42.2 na śayītottaraśirā na cāparaśirāḥ kvacit //
Suśrutasaṃhitā
Su, Sū., 46, 505.2 viṣṭabdhe svedanaṃ pathyaṃ rasaśeṣe śayīta ca //
Su, Cik., 2, 33.2 uttāno 'nnaṃ samaśnīyācchayīta ca suyantritaḥ //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 12.4 tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta /
Su, Utt., 17, 67.2 tato gṛhe nirābādhe śayītottāna eva ca //
Su, Utt., 47, 56.2 bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām //
Su, Utt., 47, 60.2 dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau //
Su, Utt., 47, 62.1 tasmin gṛhe kamalareṇvaruṇe śayīta yatnāhṛtānilavikampitapuṣpadāmni /
Su, Utt., 64, 11.2 bhūbāṣpaparihārārthaṃ śayīta ca vihāyasi //
Su, Utt., 64, 26.1 śayīta śayane taistair vṛto garbhagṛhodare /
Su, Utt., 64, 46.1 śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇusmṛti
ViSmṛ, 30, 27.1 nāpararātram adhītya śayīta //
Bhāgavatapurāṇa
BhāgPur, 11, 10, 36.2 kiṃ bhuñjītota visṛjec chayītāsīta yāti vā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 27.0 sāyaṃ kecit samāsaḥ tasya śayīteti eta saṃkṣepaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 376.0 ekaḥ śayīta sarvatra na retaḥ skandayet kvacit //
Rasamañjarī
RMañj, 6, 33.2 lavaṇaṃ varjayettatra śayītottānapādataḥ //
RMañj, 6, 34.2 pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //
Rasaratnasamuccaya
RRS, 14, 38.2 pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //
Ānandakanda
ĀK, 1, 15, 498.2 śayīta śarkarākṣīraghṛtamāṃsarasādikam //
ĀK, 1, 15, 549.2 darbhaśayyāṃ sumakṣaumachāditāyāṃ śayīta saḥ //
ĀK, 1, 15, 555.2 kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 66.1 mañce kṣaṇaikamuttānaḥ śayītānupadhānake /
Haribhaktivilāsa
HBhVil, 2, 107.2 japtvāṣṭottarasāhasraṃ śayīta prāśya kiṃcana //
HBhVil, 2, 108.2 guruṃ ca śiṣyo nidrāṇaṃ tāṃ śayīta japan vratī //
HBhVil, 2, 202.2 bhakṣayitvā śayītorvyāṃ devadevasya sannidhau //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 8.0 antarorū asaṃvartamānaḥ śayīta //