Occurrences

Gautamadharmasūtra
Vaikhānasaśrautasūtra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Nāradasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Gautamadharmasūtra
GautDhS, 2, 9, 15.1 naṣṭe bhartari ṣaḍvārṣikaṃ kṣapaṇaṃ śrūyamāṇe 'bhigamanam //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 8.0 yajamānasyaiva samaste kratau śrūyamāṇaṃ kāmānāṃ kāmanaṃ brahmacaryaṃ dravyopasthāpanaṃ dakṣiṇādānam akarmakaraṇā mantrāḥ pratyagāśiṣaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 224.2 adhunā śrūyamāṇo 'pi kiṃ vā vilapitair iti //
BKŚS, 18, 168.2 śrūyamāṇam api hy etad duḥkhāyaiva bhavādṛśām //
BKŚS, 18, 461.1 ayaṃ cājapatho nāma śrūyamāṇo vibhīṣaṇaḥ /
Daśakumāracarita
DKCar, 2, 8, 106.0 aparityajanto 'pi kamupakāram aśrūyamāṇavācaḥ kurmaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 101.2 jīvati śrūyamāṇe tu syād eṣa dviguṇo vidhiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 7.1 yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe /
Kathāsaritsāgara
KSS, 5, 1, 25.2 udvejinī parasyāpi śrūyamāṇaiva karṇayoḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 8.0 tathā kila viṣaṃ bhakṣaya mā cāsya gṛhe bhuṅkthāḥ ity atra viṣabhakṣaṇe 'bhyanujñānaṃ śrūyamāṇam api na vākyārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 87.1 mahati śrūyamāṇe'pi meghabheryādike dhvanau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.2 śrūyamāṇe tathā śabde janairukte tvaharniśam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 9, 1, 3.0 śrūyamāṇaṃ prākṛtaṃ nāmadheyam anyasmin dravye prakṛtiṃ nivartayati //