Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 558
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vākyam āgamalakṣaṇaṃ purāṇetihāsādigītam // (1.1) Par.?
yathāha mahābhāratādau bhagavān vyāsamuniḥ / (2.1) Par.?
sa śivas tāta tejasvī prasādād yāti te 'grataḥ / (2.2) Par.?
sendrādiṣu ca deveṣu tasyaivaiśvaryam ucyate // (2.3) Par.?
taṃ gaccha śaraṇaṃ devadevādiṃ bhuvaneśvaram / (3.1) Par.?
ityādi // (3.2) Par.?
śrutāv api / (4.1) Par.?
yo rudro 'gnau yo 'psu ya oṣadhīṣu yo vanaspatiṣu / (4.2) Par.?
yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo 'stu // (4.3) Par.?
tathā / (5.1) Par.?
tryambakaṃ yajāmahe / (5.2) Par.?
ityādi // (5.3) Par.?
tad etad anyathāsiddham atra hi paurvāparyaparyālocanānirākṛto yathāśrutaśrutisamutpādito vākyārthaḥ // (6) Par.?
ato naiva pratītimātrāvipralabdhabuddhayas tatheti pratipattiṃ bhāvayanti // (7) Par.?
tathā kila viṣaṃ bhakṣaya mā cāsya gṛhe bhuṅkthāḥ ity atra viṣabhakṣaṇe 'bhyanujñānaṃ śrūyamāṇam api na vākyārthaḥ // (8) Par.?
kiṃ tarhi // (9) Par.?
pratikūlagṛhabhojananiṣedha eva tātparyam // (10) Par.?
evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ // (11) Par.?
śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam // (12) Par.?
tathā cāhuḥ / (13.1) Par.?
stutivādakṛtaś caiṣa janānāṃ mativibhramaḥ / (13.2) Par.?
paurvāparyāparāmṛṣṭaḥ śabdo 'nyāṃ kurute mitim // (13.3) Par.?
iti // (14) Par.?
atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha // (15) Par.?
Duration=0.052102088928223 secs.