Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Bhāratamañjarī

Mahābhārata
MBh, 3, 212, 18.2 miṣatāṃ sarvabhūtānām unmamātha mahārṇavam //
MBh, 6, 55, 108.2 śitena duryodhanabāhumuktaṃ kṣureṇa tat tomaram unmamātha //
MBh, 6, 88, 35.2 unmamātha mahārāja dvitīyenācchinad dhanuḥ //
MBh, 7, 145, 22.2 unmamātha śiraḥ kāyād drumasenasya vīryavān //
MBh, 8, 44, 20.2 unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ //
MBh, 8, 67, 14.2 śriyā jvalantaṃ dhvajam unmamātha mahārathasyādhirather mahātmā //
MBh, 9, 16, 23.1 tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha /
Rāmāyaṇa
Rām, Yu, 61, 61.2 vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha //
Kirātārjunīya
Kir, 17, 29.2 satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha //
Bhāratamañjarī
BhāMañj, 6, 205.2 unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt //
BhāMañj, 7, 91.2 unmamātha rathaṃ vegātsupratīkena sātyakeḥ //
BhāMañj, 7, 481.2 unmamātha rathāgrebhyaḥ śailebhyaḥ pādapāniva //
BhāMañj, 8, 103.2 hatvā śarairunmamātha dhvajaṃ cāpaṃ cakarta ca //
BhāMañj, 8, 211.1 athonmamātha bāṇena dhvajaṃ kanakabhāsvaram /
BhāMañj, 9, 31.2 unmamātha ghanadhvānaḥ śalyaḥ pārthavarūthinīm //
BhāMañj, 14, 157.1 athonmamātha putrasya syandanaṃ śakranandanaḥ /