UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10135
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pratvakṣasaḥ pratavaso virapśino 'nānatā avithurā ṛjīṣiṇaḥ / (1.1)
Par.?
juṣṭatamāso nṛtamāso añjibhir vy ānajre kecid usrā iva stṛbhiḥ // (1.2)
Par.?
upahvareṣu yad acidhvaṃ yayiṃ vaya iva marutaḥ kenacit pathā / (2.1)
Par.?
ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate // (2.2) Par.?
praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yaddha yuñjate śubhe / (3.1)
Par.?
te krīḍayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ // (3.2)
Par.?
sa hi svasṛt pṛṣadaśvo yuvā gaṇo 'yā īśānas taviṣībhir āvṛtaḥ / (4.1)
Par.?
asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ // (4.2)
Par.?
pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā / (5.1)
Par.?
yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire // (5.2)
Par.?
śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ / (6.1)
Par.?
te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ // (6.2)
Par.?
Duration=0.11481213569641 secs.