Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Saddharmapuṇḍarīkasūtra

Atharvaveda (Paippalāda)
AVP, 5, 1, 5.2 dhenur vātra ya sthāsyaty anaḍvān verayā saha //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 18.0 yūpaśakalam avāsyati svāveśo 'sy agregā netṝṇām vanaspatir adhi tvā sthāsyati tasya vittāt iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 6.1 svāveśo 'sy agregā netṝṇām adhi tvā sthāsyati tasya vitsva //
Taittirīyasaṃhitā
TS, 1, 3, 6, 1.5 svāveśo 'sy agregā netṝṇāṃ vanaspatir adhi tvā sthāsyati tasya vittāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 2.1 agreṇīr asi svāveśa unnetṝṇām etasya vittād adhi tvā sthāsyati /
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād vā asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
Aṣṭasāhasrikā
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.7 sarvajñatāyāṃ sthāsyati /
ASāh, 1, 31.10 na kvacitsthāsyati /
ASāh, 1, 31.11 api tu sthāsyati sarvajñatāyām asthānayogena /
ASāh, 8, 18.4 subhūtirāha evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati saiva tasya rakṣāvaraṇaguptirbhaviṣyati /
Carakasaṃhitā
Ca, Śār., 8, 23.0 sā cedapacārād dvayostriṣu vā māseṣu puṣpaṃ paśyennāsyā garbhaḥ sthāsyatīti vidyāt ajātasāro hi tasmin kāle bhavati garbhaḥ //
Mahābhārata
MBh, 1, 20, 15.41 mahākāyo mahātejāḥ sa sthāsyati puro raveḥ /
MBh, 1, 61, 86.7 tatra yāsyatyayaṃ varcā na ca sthāsyati me ciram /
MBh, 1, 61, 86.11 tatra ṣoḍaśa varṣāṇi sthāsyatyamarasattamāḥ /
MBh, 3, 42, 22.1 akṣayā tava kīrtiś ca loke sthāsyati phalguna /
MBh, 5, 15, 24.1 na hyeṣa sthāsyati ciraṃ gata eṣa narādhamaḥ /
MBh, 6, BhaGī 2, 53.1 śrutivipratipannā te yadā sthāsyati niścalā /
MBh, 6, 94, 18.2 yajjanāḥ kathayiṣyanti yāvat sthāsyati medinī //
MBh, 7, 86, 48.1 yatra sthāsyati saṃgrāme pārṣataḥ paravīrahā /
MBh, 7, 98, 10.2 ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye //
MBh, 7, 133, 49.2 ayatnāt kauraveyasya vaśe sthāsyati gautama //
MBh, 8, 64, 22.1 dhanaṃjayaḥ sthāsyati vārito mayā janārdano naiva virodham icchati /
MBh, 12, 59, 79.1 ṣāḍguṇyaguṇasāraiṣā sthāsyatyagre mahātmasu /
MBh, 12, 226, 38.1 teṣāṃ pratiṣṭhitā kīrtir yāvat sthāsyati medinī /
MBh, 15, 2, 4.2 nideśe dhṛtarāṣṭrasya yaḥ sthāsyati sa me suhṛt /
Rāmāyaṇa
Rām, Bā, 43, 4.1 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva /
Rām, Bā, 43, 5.2 tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā //
Rām, Ay, 18, 10.2 kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye //
Rām, Ki, 30, 2.1 na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān /
Rām, Yu, 75, 8.2 jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ //
Rām, Utt, 13, 30.2 ekākṣipiṅgaletyeva nāma sthāsyati śāśvatam //
Rām, Utt, 36, 43.2 lokakṣayeṣveva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt //
Rām, Utt, 39, 18.2 lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā //
Saundarānanda
SaundĀ, 6, 45.2 tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ //
Bodhicaryāvatāra
BoCA, 5, 68.1 na sthāsyatīti bhṛtyāya na vastrādi pradīyate /
BoCA, 6, 55.2 naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam //
Daśakumāracarita
DKCar, 1, 4, 18.4 tadanu dāruvarmā vākyānītthaṃvidhāni śrāvaṃśrāvaṃ tūṣṇīṃ yadi bhiyā sthāsyati tarhi varam yadi vā daurjanyena tvayā saṃgamaṅgīkariṣyati tadā sa bhavadīyairitthaṃ vācyaḥ //
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 5, 103.1 nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati //
Divyāvadāna
Divyāv, 7, 147.0 tatastasya dārakasya mātā saṃlakṣayati mā me putro bubhukṣitakaḥ sthāsyatīti //
Liṅgapurāṇa
LiPur, 2, 6, 15.1 bhāryeyaṃ bhagavanmahyaṃ na sthāsyati kathañcana /
Matsyapurāṇa
MPur, 2, 14.1 tvayā sārdhamidaṃ viśvaṃ sthāsyatyantarasaṃkṣaye /
MPur, 50, 59.1 na sthāsyatīha durbuddhe tavaitadvacanaṃ bhuvi /
MPur, 139, 12.1 kalpaṃ sthāsyati vā khasthaṃ tripuraṃ śāśvataṃ dhruvam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 9.1, 1.10 pratiṣiddhavastudharmā niṣkriyaḥ puruṣaḥ tiṣṭhati bāṇaḥ sthāsyati sthita iti /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 63.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati //
SDhPS, 3, 64.1 tatastasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 5.1 viṃśatiṃ cāsyāntarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 6.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 42.1 viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 43.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 63.1 viṃśatiṃ cāsya antarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 64.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 83.1 catvāriṃśacca antarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 84.1 catvāriṃśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 9, 16.1 yāvacca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati taddviguṇaṃ parinirvṛtasya saddharmaḥ sthāsyati //
SDhPS, 9, 17.1 yāvāṃstasya bhagavataḥ saddharmaḥ sthāsyati taddviguṇaḥ saddharmapratirūpakaṃ sthāsyati //
SDhPS, 9, 17.1 yāvāṃstasya bhagavataḥ saddharmaḥ sthāsyati taddviguṇaḥ saddharmapratirūpakaṃ sthāsyati //
SDhPS, 9, 52.1 samaścaiṣāṃ saddharmaḥ sthāsyati //
SDhPS, 11, 179.1 devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati //