Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kirātārjunīya, weapons, arms

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2523
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tasya saṃpaśyatastveva pinākī vṛṣabhadhvajaḥ / (1.2) Par.?
jagāmādarśanaṃ bhānur lokasyevāstam eyivān // (1.3) Par.?
tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā / (2.1) Par.?
mayā sākṣān mahādevo dṛṣṭa ity eva bhārata // (2.2) Par.?
dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ / (3.1) Par.?
pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā // (3.2) Par.?
kṛtārthaṃ cāvagacchāmi param ātmānam ātmanā / (4.1) Par.?
śatrūṃś ca vijitān sarvān nirvṛttaṃ ca prayojanam // (4.2) Par.?
tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ / (5.1) Par.?
yādogaṇavṛtaḥ śrīmān ājagāma jaleśvaraḥ // (5.2) Par.?
nāgair nadair nadībhiśca daityaiḥ sādhyaiś ca daivataiḥ / (6.1) Par.?
varuṇo yādasāṃ bhartā vaśī taṃ deśam āgamat // (6.2) Par.?
atha jāmbūnadavapur vimānena mahārciṣā / (7.1) Par.?
kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ // (7.2) Par.?
vidyotayann ivākāśam adbhutopamadarśanaḥ / (8.1) Par.?
dhanānām īśvaraḥ śrīmān arjunaṃ draṣṭum āgataḥ // (8.2) Par.?
tathā lokāntakṛcchrīmān yamaḥ sākṣāt pratāpavān / (9.1) Par.?
mūrtyamūrtidharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ // (9.2) Par.?
daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt / (10.1) Par.?
vaivasvato dharmarājo vimānenāvabhāsayan // (10.2) Par.?
trīṃllokān guhyakāṃś caiva gandharvāṃś ca sapannagān / (11.1) Par.?
dvitīya iva mārtaṇḍo yugānte samupasthite // (11.2) Par.?
bhānumanti vicitrāṇi śikharāṇi mahāgireḥ / (12.1) Par.?
samāsthāyārjunaṃ tatra dadṛśus tapasānvitam // (12.2) Par.?
tato muhūrtād bhagavān airāvataśirogataḥ / (13.1) Par.?
ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ // (13.2) Par.?
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani / (14.1) Par.?
śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ // (14.2) Par.?
saṃstūyamāno gandharvair ṛṣibhiś ca tapodhanaiḥ / (15.1) Par.?
śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ // (15.2) Par.?
atha meghasvano dhīmān vyājahāra śubhāṃ giram / (16.1) Par.?
yamaḥ paramadharmajño dakṣiṇāṃ diśam āsthitaḥ // (16.2) Par.?
arjunārjuna paśyāsmāṃllokapālān samāgatān / (17.1) Par.?
dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam // (17.2) Par.?
pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ / (18.1) Par.?
niyogād brahmaṇas tāta martyatāṃ samupāgataḥ / (18.2) Par.?
tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ // (18.3) Par.?
kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam / (19.1) Par.?
dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ / (19.2) Par.?
nivātakavacāś caiva saṃsādhyāḥ kurunandana // (19.3) Par.?
pitur mamāṃśo devasya sarvalokapratāpinaḥ / (20.1) Par.?
karṇaḥ sa sumahāvīryastvayā vadhyo dhanaṃjaya // (20.2) Par.?
aṃśāśca kṣitisamprāptā devagandharvarakṣasām / (21.1) Par.?
tayā nipātitā yuddhe svakarmaphalanirjitām / (21.2) Par.?
gatiṃ prāpsyanti kaunteya yathāsvam arikarśana // (21.3) Par.?
akṣayā tava kīrtiś ca loke sthāsyati phalguna / (22.1) Par.?
tvayā sākṣān mahādevas toṣito hi mahāmṛdhe / (22.2) Par.?
laghvī vasumatī cāpi kartavyā viṣṇunā saha // (22.3) Par.?
gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam / (23.1) Par.?
anenāstreṇa sumahat tvaṃ hi karma kariṣyasi // (23.2) Par.?
pratijagrāha tat pārtho vidhivat kurunandanaḥ / (24.1) Par.?
samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam // (24.2) Par.?
tato jaladharaśyāmo varuṇo yādasāṃ patiḥ / (25.1) Par.?
paścimāṃ diśam āsthāya giram uccārayan prabhuḥ // (25.2) Par.?
pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ / (26.1) Par.?
paśya māṃ pṛthutāmrākṣa varuṇo 'smi jaleśvaraḥ // (26.2) Par.?
mayā samudyatān pāśān vāruṇān anivāraṇān / (27.1) Par.?
pratigṛhṇīṣva kaunteya sarahasyanivartanān // (27.2) Par.?
ebhis tadā mayā vīra saṃgrāme tārakāmaye / (28.1) Par.?
daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām // (28.2) Par.?
tasmād imān mahāsattva matprasādāt samutthitān / (29.1) Par.?
gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ // (29.2) Par.?
anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi / (30.1) Par.?
tadā niḥkṣatriyā bhūmir bhaviṣyati na saṃśayaḥ // (30.2) Par.?
tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata / (31.1) Par.?
datteṣvastreṣu divyeṣu varuṇena yamena ca // (31.2) Par.?
savyasācin mahābāho pūrvadeva sanātana / (32.1) Par.?
sahāsmābhir bhavāñ śrāntaḥ purākalpeṣu nityaśaḥ // (32.2) Par.?
matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama / (33.1) Par.?
ojastejodyutiharaṃ prasvāpanam arātihan // (33.2) Par.?
tato 'rjuno mahābāhur vidhivat kurunandanaḥ / (34.1) Par.?
kauberam api jagrāha divyam astraṃ mahābalaḥ // (34.2) Par.?
tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam / (35.1) Par.?
sāntvayañślakṣṇayā vācā meghadundubhinisvanaḥ // (35.2) Par.?
kuntīmātar mahābāho tvam īśānaḥ purātanaḥ / (36.1) Par.?
parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ // (36.2) Par.?
devakāryaṃ hi sumahat tvayā kāryam ariṃdama / (37.1) Par.?
āroḍhavyas tvayā svargaḥ sajjībhava mahādyute // (37.2) Par.?
ratho mātalisaṃyukta āgantā tvatkṛte mahīm / (38.1) Par.?
tatra te 'haṃ pradāsyāmi divyānyastrāṇi kaurava // (38.2) Par.?
tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani / (39.1) Par.?
jagāma vismayaṃ dhīmān kuntīputro dhanaṃjayaḥ // (39.2) Par.?
tato 'rjuno mahātejā lokapālān samāgatān / (40.1) Par.?
pūjayāmāsa vidhivad vāgbhir adbhiḥ phalair api // (40.2) Par.?
tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam / (41.1) Par.?
yathāgatena vibudhāḥ sarve kāmamanojavāḥ // (41.2) Par.?
tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ / (42.1) Par.?
kṛtārtham iva cātmānaṃ sa mene pūrṇamānasaḥ // (42.2) Par.?
Duration=0.19445395469666 secs.