Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Avadānaśataka
Mahābhārata
Rāmāyaṇa
Amaruśataka
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 7, 11, 4.0 yām paryastamiyād abhyudiyād iti sā tithiḥ //
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 16.1 paryastākṣā apracaṅkaśā astraiṇāḥ santu paṇḍagāḥ /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 14.0 darbhamayaṃ vāsaḥ patnī paridhatte tārpyaṃ yajamānaḥ kṣaumaṃ yūṣe sarpiṣi vā paryastam //
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
Avadānaśataka
AvŚat, 10, 2.3 atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 2.3 atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 4.6 tato rājñā prasenajitā kauśalena rājño 'jātaśatror vaidehīputrasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 4.6 tato rājñā prasenajitā kauśalena rājño 'jātaśatror vaidehīputrasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
Mahābhārata
MBh, 2, 48, 33.3 paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane //
MBh, 5, 90, 23.1 paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṇḍavān yoddhukāmāḥ /
MBh, 5, 91, 5.1 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 7, 36, 13.1 samudram iva paryastaṃ tvadīyaṃ tad balārṇavam /
MBh, 8, 58, 10.2 paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ //
MBh, 9, 3, 29.1 tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave /
MBh, 12, 206, 12.1 rajastamasi paryastaṃ sattvaṃ tamasi saṃsthitam /
Rāmāyaṇa
Rām, Ay, 28, 3.2 sa kāmapāśaparyasto mahātejā mahīpatiḥ //
Rām, Ki, 47, 20.1 asuro nyapatad bhūmau paryasta iva parvataḥ /
Amaruśataka
AmaruŚ, 1, 26.2 svacchairacchakapolamūlagalitaiḥ paryastanetrotpalā bālā kevalameva roditi luṭhallolālakairaśrubhiḥ //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kirātārjunīya
Kir, 7, 30.2 ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ //
Kir, 14, 34.1 pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā /
Kumārasaṃbhava
KumSaṃ, 1, 44.2 tato 'nukuryād viśadasya tasyās tāmrauṣṭhaparyastarucaḥ smitasya //
KumSaṃ, 3, 68.2 sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena //
Kāvyādarśa
KāvĀ, 1, 82.1 astamastakaparyastasamastārkāṃśusaṃstarā /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 29.1 parārdhyakeyūramaṇipravekaparyastadordaṇḍasahasraśākham /
BhāgPur, 4, 6, 22.1 paryastaṃ nandayā satyāḥ snānapuṇyatarodayā /
BhāgPur, 4, 8, 49.1 kāñcīkalāpaparyastaṃ lasatkāñcananūpuram /
BhāgPur, 4, 9, 39.2 brāhmaṇaiḥ kulavṛddhaiś ca paryasto 'mātyabandhubhiḥ //
Garuḍapurāṇa
GarPur, 1, 164, 14.1 vistṛtākṛtiparyastaṃ dūṣitair lomabhiścitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 1.0 nadyās tīre guḍaśakaṭaṃ paryastam ityāder nirmūlasyāpi pravādasya ekāntena na mithyātvaṃ kadācit saṃvāditatvāt //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 31.1 anyāni koṭitīrthāni paryastāny atha sāgare /