Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Śukasaptati

Mahābhārata
MBh, 1, 43, 28.1 na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame /
MBh, 1, 143, 9.4 bhūmyāṃ duṣkṛtino lokān gamiṣye 'haṃ na saṃśayaḥ //
MBh, 1, 189, 13.3 āgaccha rājan purato 'haṃ gamiṣye draṣṭāsi tad rodimi yatkṛte 'ham //
MBh, 3, 290, 12.2 gamiṣye 'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame /
MBh, 5, 174, 12.2 nāhaṃ gamiṣye bhadraṃ vastatra yatra pitā mama /
MBh, 5, 174, 25.1 abhivādayitvā śirasā gamiṣye tava śāsanāt /
MBh, 6, 94, 15.1 tair vāhaṃ nihataḥ saṃkhye gamiṣye yamasādanam /
MBh, 7, 2, 20.2 sarvān saṃkhye śatrusaṃghān haniṣye hatastair vā vīralokaṃ gamiṣye //
MBh, 12, 242, 9.1 evam ātmā na jānīte kva gamiṣye kuto nvaham /
Rāmāyaṇa
Rām, Ār, 36, 8.2 gamiṣye rāmam ādāya svasti te 'stu paraṃtapa //
Rām, Ār, 43, 30.1 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane /
Rām, Ār, 45, 43.2 hṛtāpi te 'haṃ na jarāṃ gamiṣye vajraṃ yathā makṣikayāvagīrṇam //
Rām, Su, 1, 140.1 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt /
Rām, Su, 1, 153.2 gamiṣye yatra vaidehī satyaṃ cāstu vacastava //
Rām, Su, 56, 24.2 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt //
Rām, Yu, 101, 39.2 pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ //
Kūrmapurāṇa
KūPur, 1, 26, 7.1 gamiṣye tat paraṃ sthānaṃ svakīyaṃ viṣṇusaṃjñitam /
Liṅgapurāṇa
LiPur, 1, 29, 61.1 bhuṅkṣva caināṃ yathākāmaṃ gamiṣye 'haṃ dvijottama /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 21.2 gamiṣye dayitaṃ tasya badaryāśramamaṇḍalam //
Śukasaptati
Śusa, 4, 5.2 tato 'haṃ tvayaiva saha gamiṣye nānyathā /