Occurrences

Atharvaprāyaścittāni
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgvedakhilāni
Bhāgavatapurāṇa
Kathāsaritsāgara

Atharvaprāyaścittāni
AVPr, 6, 3, 3.1 ....ś ca tvā .... indur indum upāgāt sāyāme so ma bhūt sarva tasya ta indo /
Chāndogyopaniṣad
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 2.3 asāmnainam upāgād ity eva tad āhuḥ //
Gopathabrāhmaṇa
GB, 1, 4, 15, 12.0 atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 1.1 tasya ha jñātikā aśrumukhā ivāsur anyatarāṃ vā ayam upāgād iti //
JUB, 3, 8, 2.1 atha ha sma vai yaḥ purā brahmavādyaṃ vadaty anyatarām upāgād iti ha smainam manyante /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 34.0 tad bhūyo havyam upāgāt //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Ṛgvedakhilāni
ṚVKh, 2, 6, 17.2 adadhād upāgād yeṣāṃ kāmaṃ sasṛjmahe //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 35.2 ānartān bhārgavopāgācchrāntavāho manāg vibhuḥ //
Kathāsaritsāgara
KSS, 1, 5, 68.2 śivavarmā sa copāgāllekhamādāya pūruṣaḥ //
KSS, 4, 1, 75.1 sā cātra puruṣaṃ kaṃcid upāgāt puruṣo 'pi tām /
KSS, 5, 2, 263.2 upāgāt sāpyabhūt kṣīṇaśāpā vidyādharī tadā //