Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bhallaṭaśataka
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 48, 2.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
Ṛgveda
ṚV, 1, 190, 5.2 na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum //
ṚV, 2, 32, 5.1 yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
Aṣṭasāhasrikā
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
Mahābhārata
MBh, 1, 3, 126.2 yasmān me aśucy annaṃ dadāsi tasmād andho bhaviṣyasīti //
MBh, 1, 51, 17.1 varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya /
MBh, 1, 77, 22.6 yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca /
MBh, 1, 165, 19.1 arbudena gavāṃ yastvaṃ na dadāsi mamepsitām /
MBh, 2, 5, 38.2 samprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi //
MBh, 2, 5, 68.2 pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham /
MBh, 2, 5, 86.3 dakṣiṇāstvaṃ dadāsyeṣāṃ nityaṃ svargāpavargadāḥ //
MBh, 2, 63, 28.2 dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha /
MBh, 3, 41, 7.2 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja /
MBh, 3, 284, 12.2 yathā tvaṃ bhikṣitaḥ sadbhir dadāsyeva na yācase //
MBh, 3, 284, 13.1 tvaṃ hi tāta dadāsyeva brāhmaṇebhyaḥ prayācitaḥ /
MBh, 3, 286, 10.2 yadi tāta dadāsyete vajriṇe kuṇḍale śubhe /
MBh, 3, 298, 22.3 yaṃ dadāsi varaṃ tuṣṭastaṃ grahīṣyāmyahaṃ pitaḥ //
MBh, 6, BhaGī 9, 27.1 yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat /
MBh, 6, 75, 7.2 ulūkasya samādeśaṃ yad dadāsi ca hṛṣṭavat //
MBh, 7, 11, 6.1 dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram /
MBh, 9, 30, 57.1 kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ /
MBh, 13, 10, 42.3 yad dadāsi mahārāja satyaṃ tad vada mānṛtam //
MBh, 13, 16, 20.2 dvāraṃ tvaṃ svargamokṣāṇām ākṣeptā tvaṃ dadāsi ca //
MBh, 14, 56, 8.1 dadāsi vipramukhyebhyastvaṃ hi ratnāni sarvaśaḥ /
Rāmāyaṇa
Rām, Ay, 10, 21.1 yathākrameṇa śapasi varaṃ mama dadāsi ca /
Rām, Ay, 94, 26.2 samprāptakālaṃ dātavyaṃ dadāsi na vilambase //
Agnipurāṇa
AgniPur, 6, 20.1 satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet /
Bhallaṭaśataka
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 167.1 na stūyase narendra tvaṃ dadāsīti kadācana /
Liṅgapurāṇa
LiPur, 1, 103, 56.2 dadāsi mama yadyājñāṃ kartavyo hyakṛto vidhiḥ //
Matsyapurāṇa
MPur, 155, 2.2 rajanīvāsite pakṣe dṛṣṭidoṣaṃ dadāsi me //
Viṣṇupurāṇa
ViPur, 6, 6, 47.3 uvāca kim avaśyaṃ tvaṃ dadāsi gurudakṣiṇām //
Gītagovinda
GītGov, 3, 13.2 kim purā iva sasaṃbhramaṃ parirambhaṇam na dadāsi //
Hitopadeśa
Hitop, 1, 162.2 yad dadāsi viśiṣṭebhyo yac cāśnāsi dine dine /
Hitop, 2, 112.5 tato yadāsau na kiṃcid api brūte tadā kruddho gopaḥ darpānmama vacasi pratyuttaram api na dadāsi ity uktvā kopena tena kartarikāmādāyāsyā nāsikā chinnā /
Kathāsaritsāgara
KSS, 4, 3, 36.1 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
Skandapurāṇa
SkPur, 13, 129.3 dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ //
Ānandakanda
ĀK, 1, 2, 219.2 dadāsi tvaṃ rasendrāśu śabdasparśanadhūmataḥ //
ĀK, 1, 2, 247.2 teṣāṃ dadāsi tadvittaṃ koṭikoṭiguṇādhikam //
Āryāsaptaśatī
Āsapt, 2, 4.1 ayi vividhavacanaracane dadāsi candraṃ kare samānīya /
Āsapt, 2, 257.2 jīvanam arpitaśiraso dadāsi cikuragraheṇaiva //
Āsapt, 2, 421.1 mama rāgiṇo manasvini karam arpayato dadāsi pṛṣṭham api /
Āsapt, 2, 446.2 kṛtamukhabhaṅgāpi rasaṃ dadāsi mama sarid ivāmbhodheḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 9.2 duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 60, 31.2 duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 209, 15.3 dadāsi yadi me vidyāṃ tataḥ sthāsyāmi te gṛhe //