Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Divyāvadāna
Kāmasūtra
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Rasārṇava
Sūryaśatakaṭīkā
Ānandakanda

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 13.0 dadati hāsmai taṃ kāmaṃ devā yatkāma etacchaṃsati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
Aitareyabrāhmaṇa
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 19.2 tasmāt pitṛbhyo māsy upamāsyaṃ dadati pra pitṛyāṇaṃ panthāṃ jānāti ya evaṃ veda //
AVŚ, 12, 1, 22.1 bhūmyāṃ devebhyo dadati yajñaṃ havyam araṃkṛtam /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 3, 1.8 dadatyasmai svāścānye ca ya evaṃ veda /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 22, 4.2 śrotram iti tad asmai śrotraṃ diśaḥ punar dadati //
JUB, 3, 25, 4.5 tad asmai divyā gandharvāḥ punar dadati //
JUB, 3, 25, 8.5 tad asmā apsarasaḥ punar dadati //
JUB, 3, 26, 8.3 tad asmā amṛtaṃ devāḥ punar dadati //
Jaiminīyabrāhmaṇa
JB, 1, 48, 5.0 apo mṛnmayāny abhyavaharanti dadaty evāyasmayāni //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 80, 22.0 athaitarhi yāvad eva kiyac ca dadati //
JB, 1, 297, 17.0 yathā putre jāte varaṃ dadati tathā //
JB, 1, 348, 5.0 atha yā dakṣiṇā dadati tābhir atiprayuñjate //
JB, 1, 348, 9.0 atha yā dakṣiṇā dadati tābhir atiprayuñjate //
JB, 1, 362, 11.0 sa yad āha saṃ mā siñcantu maruta iti maruta evāsmai tat punaḥ prāṇaṃ dadati ya evaṃ veda tasmai //
Kauṣītakyupaniṣad
KU, 1, 1.10 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati /
Kāṭhakasaṃhitā
KS, 11, 2, 17.0 tā asmai hiraṇyaṃ dadati //
KS, 11, 2, 19.0 yā evāsmai devatā hiraṇyaṃ dadati tā eva bhāginīḥ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 7, 10.0 puṇyatvāt tu prātar dadati //
MS, 2, 5, 4, 12.0 tā asmai prajāṃ punar dadati //
MS, 2, 13, 1, 2.2 hiraṇyayāt pari yoner niṣadya hiraṇyadā dadaty annam asmai //
Taittirīyasaṃhitā
TS, 2, 1, 5, 4.3 āpa evāsmā asataḥ sad dadati /
TS, 2, 1, 5, 4.5 āpas tvāvāsataḥ sad dadatīti /
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 33, 4.3 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmā ity etābhyāṃ ca naivāram //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 27.0 udavasānīyāyāṃ saṃsthitāyām catasraśca jāyāḥ kumārīm pañcamīṃ catvāri ca śatānyanucarīṇāṃ yathāsamuditam dakṣiṇām dadati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 7.0 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati //
Ṛgveda
ṚV, 2, 35, 10.2 hiraṇyayāt pari yoner niṣadyā hiraṇyadā dadaty annam asmai //
ṚV, 6, 48, 8.2 śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati //
ṚV, 7, 16, 10.1 ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ /
ṚV, 7, 32, 15.1 maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu /
Aṣṭasāhasrikā
ASāh, 6, 15.7 tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino dānaṃ dadati //
ASāh, 7, 10.5 agauravatayā aśraddadhānā anadhimuñcanto na kāyena na cittena sāmagrīṃ dadati /
Mahābhārata
MBh, 12, 78, 11.2 dadati pratigṛhṇanti ṣaṭsu karmasvavasthitāḥ //
MBh, 13, 8, 9.2 dadatyannāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira /
MBh, 13, 23, 23.2 dadatīha na rājendra te lokān bhuñjate 'śubhān //
MBh, 13, 32, 10.1 samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ /
MBh, 13, 44, 30.3 na hi śulkaparāḥ santaḥ kanyāṃ dadati karhicit //
MBh, 13, 77, 8.2 gāvo dadati vai homyam ṛṣibhyaḥ puruṣarṣabha //
MBh, 13, 77, 9.2 taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho //
MBh, 13, 83, 36.2 devatāste prayacchanti suvarṇaṃ ye dadatyuta /
MBh, 13, 105, 19.2 atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ /
MBh, 13, 117, 22.2 abhayaṃ tasya bhūtāni dadatītyanuśuśrumaḥ //
MBh, 13, 133, 18.2 pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ //
MBh, 14, 37, 16.3 dadati pratigṛhṇanti japantyatha ca juhvati //
Divyāvadāna
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Kāmasūtra
KāSū, 5, 5, 19.4 darśanīyāḥ svabhāryāḥ prītidāyām eva mahāmātrarājabhyo dadaty aparāntakānām /
Hitopadeśa
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Kathāsaritsāgara
KSS, 1, 2, 57.1 kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ /
KSS, 5, 1, 228.1 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
Rasendracintāmaṇi
RCint, 2, 30.1 atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //
Rasārṇava
RArṇ, 18, 186.2 naṣṭachāyā na dṛśyante haste dadati bhasma ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 17.0 udyuktānāṃ yogināṃ tu sūryatanurdvāḥ tatra dvāḥsthāḥ prayātuṃ na dadati //
Ānandakanda
ĀK, 1, 20, 158.2 svanāmakarmasadṛśaṃ phalaṃ dadati yoginām //