Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 70.1 itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt /
BCar, 14, 1.2 paramārthaṃ vijijñāsuḥ sa dadhyau dhyānakovidaḥ //
Mahābhārata
MBh, 1, 16, 15.13 evam uktastadā brahmā dadhyau lokeśvaraṃ haram /
MBh, 3, 291, 2.2 bhītā śāpāt tato rājan dadhyau dīrgham athāntaram //
MBh, 5, 176, 29.2 iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ //
MBh, 6, 95, 3.2 dīrghaṃ dadhyau śāṃtanavo yoddhukāmo 'rjunaṃ raṇe //
MBh, 8, 24, 22.1 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ /
MBh, 9, 1, 45.2 tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ /
MBh, 10, 7, 1.3 avatīrya rathopasthād dadhyau samprayataḥ sthitaḥ //
MBh, 12, 6, 1.3 yudhiṣṭhirastu rājarṣir dadhyau śokapariplutaḥ //
MBh, 12, 53, 2.2 avalokya tataḥ paścād dadhyau brahma sanātanam //
MBh, 13, 42, 24.2 avāṅmukho nyastaśirā dadhyau duṣkṛtam ātmanaḥ //
Rāmāyaṇa
Rām, Utt, 24, 7.1 kācid dadhyau suduḥkhārtā hanyād api hi mām ayam /
Rām, Utt, 66, 5.2 manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ //
Saundarānanda
SaundĀ, 6, 34.1 ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau /
SaundĀ, 17, 47.2 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau //
SaundĀ, 17, 54.2 dadhyāvupekṣāsmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 45.2 sukhasya mahato dadhyau sa rājendro gajendravat //
Kūrmapurāṇa
KūPur, 1, 15, 225.2 dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ //
Matsyapurāṇa
MPur, 136, 2.2 dadhyau lokakṣaye prāpte kālaṃ kāla ivāparaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 3.1 tasya sthitvā kathamapi puraḥ kautukādhānahetorantarbāṣpaściram anucaro rājarājasya dadhyau /
Viṣṇupurāṇa
ViPur, 1, 5, 15.1 tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargam uttamam /
ViPur, 3, 18, 71.3 dadhyau ciramathāvāpa nirvedamatidurlabham //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 5, 13, 20.2 tanmayatvena govindaṃ dadhyau mīlitalocanā //
ViPur, 5, 18, 35.2 dadhyau brahma paraṃ vipra praviśya yamunājale //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 18.2 sarvavarṇāśramāṇāṃ yad dadhyau hitam amoghadṛk //
BhāgPur, 1, 12, 33.2 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ //
BhāgPur, 3, 13, 16.3 katham enāṃ samunneṣya iti dadhyau dhiyā ciram //
BhāgPur, 3, 33, 2.3 guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ //
BhāgPur, 4, 5, 23.2 vismayaṃ param āpanno dadhyau paśupatiś ciram //
BhāgPur, 4, 7, 18.2 dhiyā viśuddhayā dadhyau tathā prādurabhūddhariḥ //
BhāgPur, 4, 17, 12.3 dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so 'nvapadyata //
Bhāratamañjarī
BhāMañj, 13, 238.2 dadhyau śāntanavaḥ sāsraiḥ stūyamāno maharṣibhiḥ //
Kathāsaritsāgara
KSS, 2, 5, 130.2 kimetaccitramiti sā dadhyau devasmitā kṣaṇam //
KSS, 2, 6, 48.1 sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ /
KSS, 3, 4, 111.2 pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 82.1 ity uktvā jagṛhe liṅgaṃ sandhyāṃ dadhyau ca rāvaṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 56.2 devaśilāsthitā nityaṃ dadhyau sā cakrapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 57, 5.1 nṛtyagītaistathā stotrairdadhyau devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 83, 20.1 dadhyau sudakṣiṇe devaṃ virūpākṣaṃ triśūlinam /
SkPur (Rkh), Revākhaṇḍa, 85, 16.1 kāṣṭhāvasthaḥ sthitaḥ somo dadhyau tripuravairiṇam /
SkPur (Rkh), Revākhaṇḍa, 85, 60.2 surārisūdanaṃ dadhyau sugatir me bhavatviti //
SkPur (Rkh), Revākhaṇḍa, 97, 81.1 sārdravāsāśca hemante tiṣṭhandadhyau maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 99, 10.1 nityaṃ dadhyau mahādevaṃ tryakṣaṃ ḍamarukodyatam /
SkPur (Rkh), Revākhaṇḍa, 169, 37.2 tapojapakṛśībhūto dadhyau devaṃ janārdanam //
SkPur (Rkh), Revākhaṇḍa, 181, 18.2 evamuktvā tataḥ śambhurvṛṣaṃ dadhyau ca tatkṣaṇe //