Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Āryāsaptaśatī
Śivasūtravārtika
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 5, 2, 18.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 4, 9.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 10, 5.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 15, 10.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti yanti //
AB, 5, 16, 8.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 6, 23, 9.0 saṃtato haiṣāṃ yajño bhavatīṃ vy ū muñcante //
AB, 6, 23, 13.0 saṃtato hāsyābhyārabdho 'visrasto 'hīno bhavati ya evaṃ vidvān ahīnaṃ tanute //
Aitareyopaniṣad
AU, 2, 3, 1.5 evaṃ saṃtatā hīme lokāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 3.2 adūṣyāḥ saṃtatā dhārā vātodbhūtāś ca reṇavaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 3.1 purastāc copariṣṭāc ca sānukramaṇaṃ yathānupūrvakaraṇam avicchinnaṃ saṃtataṃ bhavatīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 9.1 pṛṣṭhyāṃ stṛṇāti saṃtatāṃ gārhapatyādāhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasya stṛṇāmīti //
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 23.0 evam apy asya vrataṃ saṃtataṃ bhavatīti //
Gopathabrāhmaṇa
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 9, 16.0 yat sāmidhenīḥ saṃtanvann anvāha tasmād āsāṃ saṃtatam iva śarīraṃ bhavati //
GB, 2, 3, 7, 16.0 saṃtatā iva hīme prāṇāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
Jaiminīyabrāhmaṇa
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 85, 2.0 saṃtatāḥ sarpanti //
JB, 1, 85, 3.0 saṃtata iva vai svargo lokaḥ //
JB, 1, 307, 17.0 tad yad aiḍaṃ ca nidhanavac cāntareṇa svāraṃ kriyate tathā hāsyaitāni sarvāṇi prāṇasaṃtatāni bhavanti //
Jaiminīyaśrautasūtra
JaimŚS, 10, 1.0 apa upaspṛśya saṃtatāḥ sarpanti //
Kauśikasūtra
KauśS, 8, 8, 13.0 kartṛdātārāv ā samāpanāt kāmaṃ na bhuñjīran saṃtatāś cet syuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 32.0 rātryā eva te saṃtatā avyavacchinnāḥ kriyante //
KauṣB, 3, 12, 19.0 tena hāsya darśapūrṇamāsau saṃtatau bhavataḥ //
KauṣB, 8, 5, 2.0 saṃtatā iva hīme prāṇāḥ //
KauṣB, 8, 10, 2.0 saṃtatā iva hīme prāṇāḥ //
Kāṭhakasaṃhitā
KS, 9, 12, 60.0 trayastriṃśena ca ha vā idaṃ saptahotrā ca saṃtataṃ yad idaṃ devamanuṣyā anyonyasmai pradadati //
KS, 12, 4, 20.0 antarikṣeṇeme lokās saṃtatāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 23.0 taṃ saṃtatam uttare 'rdhamāse 'bhiyajate //
MS, 1, 4, 9, 13.0 tenāsya pṛṣṭhavantau darśapūrṇamāsau saṃtatā avicchinnau bhavataḥ //
MS, 1, 6, 10, 40.0 tenāsya darśapūrṇamāsau saṃtatā avichinnau bhavataḥ //
MS, 1, 9, 5, 18.0 saptahotrā ca vā idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai samprayacchate //
MS, 1, 11, 9, 20.0 vācā yajñaḥ saṃtataḥ //
MS, 3, 6, 9, 16.0 vratena yajñaḥ saṃtataḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.2 mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni /
Mānavagṛhyasūtra
MānGS, 1, 14, 4.1 goṣṭhāt saṃtatām ulaparājiṃ stṛṇāti //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 2.0 praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta ṛcas tān hiṅkāreṇa saṃtanoti //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
Taittirīyasaṃhitā
TS, 5, 3, 9, 5.0 atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ //
TS, 5, 3, 9, 5.0 atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ //
TS, 5, 4, 8, 12.0 yaṃ kāmayeta prāṇān asyānnādyaṃ saṃtanuyām iti saṃtatāṃ tasya juhuyāt //
Taittirīyāraṇyaka
TĀ, 5, 10, 6.4 yatra darbhā upadīkasaṃtatāḥ syuḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 15.0 yajñasya saṃtatir asīti gārhapatyāt saṃtatām apāṃ dhārāṃ srāvayaty āhavanīyāt //
Vārāhagṛhyasūtra
VārGS, 15, 15.0 rathādyaupāsanāt saṃtatāmulaparājīṃ stṛṇāti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 11.1 athāghāram āghārayati ūrdhvo adhvara iti prāgudañcaṃ saṃtatam ūrdhvaṃ svargakāmasya nyañcaṃ dveṣyasya //
VārŚS, 1, 3, 4, 16.1 yajñena yajñaḥ saṃtata iti juhvā dhruvāṃ pratyabhighārayati //
VārŚS, 1, 5, 2, 16.1 saṃtatām udakadhārāṃ srāvayati gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtataye nayāmīti //
VārŚS, 1, 6, 1, 30.0 adbhir niḥsārayati saṃtatām udakadhārāṃ srāvayan sphyena vartma kṛtvā samayottarāv asāv āpo ripraṃ nirvahateti //
VārŚS, 2, 1, 7, 20.1 āyuṣe prāṇaḥ saṃtataḥ prāṇāpānaṃ saṃtanv iti pañcāśataṃ saṃyato daśabhiḥ paryāyaiḥ pañca pañcaikena //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 3, 5, 13.2 trayo vā ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 16.1 tā vai saṃtatā avyavacchinnā anvāha /
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 10, 5, 4, 12.11 atha yenemāni parvāṇi saṃtatāni tat sūdadohāḥ /
Carakasaṃhitā
Ca, Sū., 21, 15.1 śuṣkasphigudaragrīvo dhamanījālasaṃtataḥ /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Lalitavistara
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 68, 13.61 tvagasthibhūtān nirmāṃsān dhamanīsaṃtatān api /
MBh, 1, 79, 5.5 valīsaṃtatagātraśca durdarśo durbalaḥ kṛśaḥ //
MBh, 1, 113, 10.11 abhyāgacchad dvijaḥ kaścid valīpalitasaṃtataḥ /
MBh, 1, 163, 16.3 snāyvasthiśeṣair nirmāṃsair dhamanīsaṃtatair bhṛśam //
MBh, 3, 161, 7.1 anekavarṇaiśca sugandhibhiś ca mahādrumaiḥ saṃtatam abhramālibhiḥ /
MBh, 3, 195, 2.1 atiṣṭhad ekapādena kṛśo dhamanisaṃtataḥ /
MBh, 6, 12, 4.2 rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat /
MBh, 6, 98, 32.2 mahābhrajālam atulaṃ mātariśveva saṃtatam //
MBh, 12, 161, 32.2 kāmo hi vividhākāraḥ sarvaṃ kāmena saṃtatam //
MBh, 12, 207, 14.2 jñānayuktena manasā saṃtatena vicakṣaṇaḥ //
MBh, 12, 208, 2.2 dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭenmokṣāya buddhimān //
MBh, 13, 61, 78.1 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām /
Rāmāyaṇa
Rām, Ki, 46, 12.2 vicitāś ca mahāgulmā latāvitatasaṃtatāḥ //
Rām, Su, 9, 20.1 saṃtatā śuśubhe bhūmir mālyaiśca bahusaṃsthitaiḥ /
Rām, Su, 18, 35.1 kusumitatarujālasaṃtatāni bhramarayutāni samudratīrajāni /
Rām, Su, 45, 3.1 tato mahadbāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam /
Rām, Yu, 36, 1.2 dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau //
Rām, Yu, 90, 18.2 diśaśca saṃtatāḥ sarvāḥ pradiśaśca samāvṛtāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 66.2 saṃtatā bhojyadhātūnāṃ parivṛttis tu cakravat //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 2.1 prāsādān yatra paśyantaḥ saṃtatān haimarājatān /
BKŚS, 10, 183.2 sukhāny anubhaviṣyāmi saṃtatānīty acintayat //
BKŚS, 10, 195.1 sthitā samprasthitāsīnā niṣīdantī ca saṃtatāḥ /
BKŚS, 20, 40.2 saṃtatair vitatā rathyā pradīpārciḥkadambakaiḥ //
BKŚS, 20, 421.2 saṃtatair vayam ākrāntāḥ śalabhair iva śālayaḥ //
BKŚS, 21, 99.1 diśas taralayā dṛṣṭyā paśyantī saṃtatasmitā /
Kirātārjunīya
Kir, 9, 22.1 lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse /
Kātyāyanasmṛti
KātySmṛ, 1, 322.2 kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī //
KātySmṛ, 1, 329.1 bhuktir balavatī śāstre saṃtatā yā cirantanī /
Kūrmapurāṇa
KūPur, 1, 38, 36.1 tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ /
KūPur, 2, 26, 13.1 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmaśālinīm /
Matsyapurāṇa
MPur, 33, 5.3 valīsaṃtatagātraśca dudarśo durbalaḥ kṛśaḥ //
MPur, 129, 10.1 nirmāṃsāśca tato jātāḥ kṛśā dhamanisaṃtatāḥ /
MPur, 148, 102.2 camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā //
MPur, 158, 28.2 nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ //
Suśrutasaṃhitā
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Śār., 4, 7.1 snāyubhiś ca praticchannān saṃtatāṃś ca jarāyuṇā /
Viṣṇupurāṇa
ViPur, 2, 8, 105.1 megheṣu saṃtatā vṛṣṭirvṛṣṭeḥ sṛṣṭeśca poṣaṇam /
ViPur, 2, 8, 111.1 vāryoghaiḥ saṃtatairyasyāḥ plāvitaṃ śaśimaṇḍalam /
ViPur, 6, 7, 62.2 saṃsāratāpān akhilān avāpnoty atisaṃtatān //
Bhāratamañjarī
BhāMañj, 7, 613.1 tato duryodhanādeśādgāḍhe tamasi saṃtataiḥ /
Garuḍapurāṇa
GarPur, 1, 51, 9.1 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmaśālinīm /
Āryāsaptaśatī
Āsapt, 2, 108.1 idam ubhayabhittisaṃtatahāraguṇāntargataikakucamukulam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 1.0 mantramudrānusaṃdhānasaṃtatodyuktacetasaḥ //
Haribhaktivilāsa
HBhVil, 5, 193.2 taralatarataraṅgabhaṅgavipruṭprakarasamaśramabindusaṃtatānām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 35.1 aduṣṭā saṃtatā dhārā vātoddhūtāś ca reṇavaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 12.0 yajñasya saṃtatir asi yajñasya tvā saṃtatyai nayānīti gārhapatyāt saṃtatām udadhārām āhavanīyāt //