Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni

Atharvaprāyaścittāni
AVPr, 4, 3, 14.2 mitraḥ kṛṣṭīr animiṣābhicaṣṭe mitrāya havyaṃ ghṛtavaj juhota svāheti mantrasaṃskṛtaṃ //
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
AVŚ, 9, 10, 26.2 viśvam anyo abhicaṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 4.5 niveśanaḥ saṃgamano vasūnāṃ viśvā rūpāṇy abhicaṣṭe śacībhiḥ /
MS, 2, 10, 5, 7.2 sa viśvācīr abhicaṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 66.1 niveśanaḥ saṃgamano vasūnāṃ viśvā rūpābhicaṣṭe śacībhiḥ /
Ṛgveda
ṚV, 7, 104, 8.1 yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ /
ṚV, 10, 85, 18.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ //
Ṛgvedakhilāni
ṚVKh, 3, 22, 10.2 viśvāny anyo bhuvanābhicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ /