Occurrences

Atharvaveda (Śaunaka)
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.3 ajījanann amṛtaṃ martyāsaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 16.1 ajījanann amṛtaṃ martyāso 'sremāṇaṃ taraṇiṃ vīlujambham /
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
Ṛgveda
ṚV, 3, 23, 3.1 daśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam /
ṚV, 3, 29, 13.1 ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham /
ṚV, 7, 78, 3.2 ajījanan sūryaṃ yajñam agnim apācīnaṃ tamo agād ajuṣṭam //
ṚV, 8, 88, 4.2 ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan //
ṚV, 9, 71, 5.2 jigād upa jrayati gor apīcyam padaṃ yad asya matuthā ajījanan //
ṚV, 9, 102, 6.1 yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan /
ṚV, 10, 23, 6.1 stomaṃ ta indra vimadā ajījanann apūrvyam purutamaṃ sudānave /
ṚV, 10, 88, 10.1 stomena hi divi devāso agnim ajījanañchaktibhī rodasiprām /