Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10923
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prati ketavaḥ prathamā adṛśrann ūrdhvā asyā añjayo vi śrayante / (1.1) Par.?
uṣo arvācā bṛhatā rathena jyotiṣmatā vāmam asmabhyaṃ vakṣi // (1.2) Par.?
prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ / (2.1) Par.?
uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī // (2.2) Par.?
etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ / (3.1) Par.?
ajījanan sūryaṃ yajñam agnim apācīnaṃ tamo agād ajuṣṭam // (3.2) Par.?
aceti divo duhitā maghonī viśve paśyanty uṣasaṃ vibhātīm / (4.1) Par.?
āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti // (4.2) Par.?
prati tvādya sumanaso budhantāsmākāso maghavāno vayaṃ ca / (5.1) Par.?
tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.026934862136841 secs.