Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Saundarānanda
Kūrmapurāṇa
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
Atharvaprāyaścittāni
AVPr, 5, 2, 14.1 idaṃ viṣṇur vicakrame tredhā nidadhe padaṃ /
Atharvaveda (Paippalāda)
AVP, 1, 17, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVŚ, 12, 1, 10.1 yām aśvināv amimātāṃ viṣṇur yasyāṃ vicakrame /
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 3, 25.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 33.0 ekam iṣa viṣṇus tvānu vicakrame iti dvitīyam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 15.0 unnambhaya pṛthivīm ity apo 'nupariṣicya idaṃ viṣṇur vicakrama iti saraśanena pāṇinā yūpam unmārṣṭi //
Jaiminīyabrāhmaṇa
JB, 1, 52, 1.0 tad u haike chādimuṣṭim eva nivapanto yanti gārhapatyād ā āhavanīyād idaṃ viṣṇur vicakrama ity etayarcā //
JB, 1, 52, 5.0 udapātraṃ vaivodakamaṇḍaluṃ vādāya gārhapatyād ā āhavanīyān ninayann iyād idaṃ viṣṇur vicakrama ity etayaivarcā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 4.1 idaṃ viṣṇur vicakrame tredhā nidadhe padā /
MS, 1, 8, 9, 58.0 idaṃ viṣṇur vicakramā iti padaṃ yopayati //
MS, 2, 10, 5, 8.2 madhye divo nihitaḥ pṛśnir aśmā vicakrame rajasas pāty antau //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 6.1 paruṣam uktvedaṃ viṣṇur vicakrama iti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 6.0 devasya tveti triguṇāṃ raśanām ādāyedaṃ viṣṇur vicakrama iti sapāṇyā raśanayā yūpaṃ trir unmārṣṭi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 15.1 idaṃ viṣṇur vicakrame tredhā ni dadhe padam /
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.3 viṣṇur idaṃ viṣṇur vicakrame tad asya priyam abhi pātho aśyām /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
Ṛgveda
ṚV, 1, 22, 16.1 ato devā avantu no yato viṣṇur vicakrame /
ṚV, 8, 12, 27.1 yadā te viṣṇur ojasā trīṇi padā vicakrame /
ṚV, 8, 52, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
Ṛgvedakhilāni
ṚVKh, 3, 4, 3.2 yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 8.1 vaiṣṇavīṃ varcam idaṃ viṣṇur vicakrame //
Mahābhārata
MBh, 7, 68, 57.3 dhanuścāsyāparaiśchittvā śaraiḥ pārtho vicakrame //
Saundarānanda
SaundĀ, 3, 22.1 sa vicakrame divi bhuvīva punarupaviveśa tasthivān /
Kūrmapurāṇa
KūPur, 1, 16, 53.1 vicakrame pṛthivīmeṣa etāmathāntarikṣaṃ divamādidevaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 20.1 sṛtī vicakrame viśvam sāśanānaśane ubhe /
BhāgPur, 2, 7, 17.1 jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ /