Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 8, 7, 21.1 ujjihīdhve stanayaty abhikrandaty oṣadhīḥ /
AVŚ, 9, 1, 24.1 yad vīdhre stanayati prajāpatir eva tat prajābhyaḥ prādurbhavati /
AVŚ, 13, 4, 41.0 sa stanayati sa vidyotate sa u aśmānam asyati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.7 yad vidhūnute tat stanayati /
Chāndogyopaniṣad
ChU, 2, 3, 1.5 vidyotate stanayati sa pratihāraḥ //
ChU, 2, 15, 1.4 vidyotate stanayati sa pratihāraḥ /
ChU, 7, 11, 1.4 tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati vā iti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 36, 1.4 atha yat stanayati sa udgīthaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 10, 6, 4, 1.4 yad vidhūnute tat stanayati /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 359.0 apa vā etasya vaidyutaḥ pravargyaḥ krandate yasya mahāvīre pravṛjyamāne stanayati //