Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāmasūtra
Kūrmapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Rājanighaṇṭu
Ānandakanda

Atharvaprāyaścittāni
AVPr, 5, 2, 11.0 tato hiraṇyaṃ na bibhṛyāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 38.1 sagotrāṃ ced amatyopagacchen mātṛvad enāṃ bibhṛyāt //
BaudhDhS, 2, 3, 43.1 patitām api tu mātaraṃ bibhṛyād anabhibhāṣamāṇaḥ //
Gautamadharmasūtra
GautDhS, 1, 3, 17.1 kaupīnācchādanārthe vāso bibhṛyāt //
GautDhS, 1, 9, 5.1 na raktam ulbaṇam anyadhṛtaṃ vāso bibhṛyāt //
GautDhS, 2, 1, 9.1 bibhṛyād brāhmaṇāñ śrotriyān //
GautDhS, 3, 10, 3.1 sarvaṃ vā pūrvajasyetarān bibhṛyāt pitṛvat //
Gopathabrāhmaṇa
GB, 1, 2, 20, 4.0 hantāhaṃ yan mayi teja indriyaṃ vīryaṃ tad darśayāmy uta vai mā bibhṛyād iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 1.1 samāvṛtta ācāryakulān mātāpitarau bibhṛyāt //
Kauṣītakibrāhmaṇa
KauṣB, 6, 3, 48.0 tasya vrataṃ satyam eva vadeddhiraṇyaṃ ca bibhṛyād iti //
Kāṭhakasaṃhitā
KS, 19, 11, 24.0 nādhonābhi bibhṛyāt //
KS, 19, 11, 26.0 ūrdhvaṃ nābhyā bibhṛyāt //
Vasiṣṭhadharmasūtra
VasDhS, 19, 31.1 rājamahiṣyāḥ pitṛvyamātulān rājā bibhṛyāt //
VasDhS, 19, 35.1 klībonmattān rājā bibhṛyāt //
Vārāhagṛhyasūtra
VārGS, 9, 12.0 tejo 'sīti hiraṇyaṃ bibhṛyāt //
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
Ṛgveda
ṚV, 10, 10, 9.2 divā pṛthivyā mithunā sabandhū yamīr yamasya bibhṛyād ajāmi //
Arthaśāstra
ArthaŚ, 2, 1, 26.1 bālavṛddhavyasanyanāthāṃśca rājā bibhṛyāt striyam aprajātāṃ prajātāyāśca putrān //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Mahābhārata
MBh, 8, 36, 9.2 bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā /
MBh, 12, 73, 8.1 vaiśyastu dhanadhānyena trīn varṇān bibhṛyād imān /
Manusmṛti
ManuS, 6, 6.2 jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca //
ManuS, 8, 411.2 bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet //
ManuS, 9, 94.2 tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran //
ManuS, 9, 145.1 dhanaṃ yo bibhṛyād bhrātur mṛtasya striyam eva ca /
Rāmāyaṇa
Rām, Ay, 28, 7.1 kausalyā bibhṛyād āryā sahasram api madvidhān /
Rām, Ay, 58, 33.2 kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam //
Kāmasūtra
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
Kūrmapurāṇa
KūPur, 2, 15, 5.2 anyatra kāñcanād vipro na raktāṃ bibhṛyāt srajam //
KūPur, 2, 27, 6.1 jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet /
Nāradasmṛti
NāSmṛ, 2, 13, 5.1 bibhṛyād vecchataḥ sarvāñ jyeṣṭho bhrātā yathā pitā /
NāSmṛ, 2, 13, 10.1 kuṭumbaṃ bibhṛyād bhrātur yo vidyām adhigacchataḥ /
NāSmṛ, 2, 13, 26.2 ā saṃskārād bhajed enāṃ parato bibhṛyāt patiḥ //
Viṣṇupurāṇa
ViPur, 3, 12, 2.2 gāruḍāni ca ratnāni bibhṛyātprayato naraḥ //
ViPur, 3, 12, 3.2 sitāḥ sumanaso hṛdyā bibhṛyācca naraḥ sadā //
Viṣṇusmṛti
ViSmṛ, 5, 46.1 tāṃ ca bibhṛyāt //
ViSmṛ, 10, 4.1 tāṃ ca suvarṇakārakāṃsyakārāṇām anyatamo bibhṛyāt //
ViSmṛ, 15, 30.1 sa cānyān bibhṛyāt //
ViSmṛ, 22, 71.1 sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt //
ViSmṛ, 64, 13.1 nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt //
ViSmṛ, 64, 14.1 snāta eva soṣṇīṣe dhaute vāsasī bibhṛyāt //
ViSmṛ, 71, 11.1 na nirgandhogragandhi raktaṃ ca mālyaṃ bibhṛyāt //
ViSmṛ, 71, 12.1 bibhṛyāj jalajaṃ raktam api //
ViSmṛ, 94, 9.1 jaṭāśmaśrulomanakhāṃśca bibhṛyāt //
Śatakatraya
ŚTr, 3, 64.2 ko 'yaṃ vidvān vipattijvarajanitarujātīvaduḥkhāsikānāṃ vaktraṃ vīkṣeta duḥsthe yadi hi na bibhṛyāt sve kuṭumbe 'nukampām //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 19.1 ato bhajiṣye samayena sādhvīṃ yāvat tejo bibhṛyād ātmano me /
BhāgPur, 11, 11, 19.2 līlāvatārepsitajanma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ //
BhāgPur, 11, 18, 3.1 keśaromanakhaśmaśrumalāni bibhṛyād dataḥ /
BhāgPur, 11, 18, 15.1 bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param /
Garuḍapurāṇa
GarPur, 1, 68, 34.1 yadi vajramapetasarvadoṣaṃ bibhṛyāttaṇḍulaviṃśatiṃ gurutve /
GarPur, 1, 69, 27.2 yanmāṣakāṃstrīnbibhṛyātsahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam //
GarPur, 1, 70, 29.2 na kaustubhenāpi sahāvabaddhaṃ vidvānvijātiṃ bibhṛyātkadācit //
Rasārṇava
RArṇ, 12, 345.2 vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //
Rājanighaṇṭu
RājNigh, 13, 165.2 avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt //
RājNigh, 13, 196.2 yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ //
Ānandakanda
ĀK, 1, 23, 544.1 vaktre kare ca bibhṛyātsarvāyudhanivāraṇam /