Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 13, 21.0 yā te dhāmāni haviṣā yajantīty anvāha //
AB, 1, 17, 13.0 prayājān evātra yajanti nānuyājān //
AB, 1, 17, 16.0 tad yad evātra prayājān yajanti nānuyājāṃs tatra sa kāma upāpto yo 'nuyājeṣu yo 'nuyājeṣu //
AB, 2, 13, 5.0 tasmāt svāhākṛtaṃ havir adantu devā iti yajantīti //
AB, 2, 29, 2.0 ṣaᄆ ṛtuneti yajanti prāṇam eva tad yajamāne dadhati //
AB, 2, 29, 3.0 catvāra ṛtubhir iti yajanty apānam eva tad yajamāne dadhati //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 11, 3.0 tad āhur yat tṛtīyasavanasyaiva rūpam madvad atha kasmān madhyaṃdine madvatīr anu cāha yajanti cābhir iti //
AB, 6, 11, 4.0 mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ //
AB, 6, 11, 5.0 te vai khalu sarva eva mādhyaṃdine prasthitānām pratyakṣād aindrībhir yajanti //
AB, 6, 13, 8.0 yad eva dvidevatyābhir yajantīti brūyāt teneti //
Atharvaprāyaścittāni
AVPr, 6, 1, 23.2 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr āpṛṇasva ghṛtena svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 3.0 naitad ahar anyonyasyartuyājaṃ yajanti //
Gopathabrāhmaṇa
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 24, 5.0 tasmād enān pūrvapakṣe yajantīti //
GB, 2, 2, 21, 1.0 te vai khalu sarva eva mādhyaṃdine prasthitānāṃ pratyakṣād aindrībhir yajanti //
GB, 2, 3, 7, 3.0 ṣaḍ ṛtuneti yajanti //
GB, 2, 3, 7, 5.0 catvāra ṛtubhir iti yajanti //
GB, 2, 3, 7, 14.0 tasmād anavānaṃ tato yajanti //
GB, 2, 3, 16, 12.0 sarve madvatībhir yajanti //
GB, 2, 3, 16, 13.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 3, 16, 13.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 4, 4, 9.0 sarve madvatībhir yajanti //
GB, 2, 4, 4, 10.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 4, 4, 10.0 tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 4, 18, 18.0 sarve madvatībhir yajanti //
GB, 2, 4, 18, 19.0 tad yan madvatībhiryajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 4, 18, 19.0 tad yan madvatībhiryajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
Jaiminīyabrāhmaṇa
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 6.0 tasmād enān pūrvapakṣe yajanti //
KauṣB, 7, 12, 31.0 yā te dhāmāni haviṣā yajantīti pravatīṃ prapādyamānāyānvāha //
KauṣB, 12, 9, 8.0 tṛtīyasavane hy enaṃ yajantīti vadantaḥ //
Kāṭhakasaṃhitā
KS, 8, 10, 53.0 tasmād agnīṣomā evāgra ājyabhāgau yajanti //
KS, 9, 2, 3.0 kasmād ājyabhāgau yajantīti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 9, 2.2 yeṣāṃ nāmāni vihitāni dhāmaśaś cittair yajanti bhuvanāya jīvase //
MS, 1, 6, 2, 15.2 sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //
Taittirīyasaṃhitā
TS, 1, 5, 3, 9.1 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena //
Vaitānasūtra
VaitS, 3, 9, 23.1 sadasy upaviṣṭā yathāpraiṣam ṛtūn yajanti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 37.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
VSM, 10, 32.2 ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti /
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 59.1 samāpyeṣṭiṃ prāgudañcas tryambakair yajanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 6.1 yā te dhāmāni haviṣā yajantīmāṃ dhiyam śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
Ṛgveda
ṚV, 1, 91, 19.1 yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
ṚV, 5, 45, 4.2 ukthebhir hi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti //
Mahābhārata
MBh, 3, 217, 5.2 yajanti putrakāmāś ca putriṇaś ca sadā janāḥ //
MBh, 3, 247, 19.2 teṣāṃ lokāḥ paratare tān yajantīha devatāḥ //
MBh, 5, 16, 4.2 yajanti satraistvām eva yajñaiśca paramādhvare //
MBh, 6, BhaGī 9, 23.2 te 'pi māmeva kaunteya yajantyavidhipūrvakam //
MBh, 9, 49, 30.1 darśaṃ ca paurṇamāsaṃ ca ye yajanti tapodhanāḥ /
MBh, 9, 49, 32.1 agniṣṭutena ca tathā ye yajanti tapodhanāḥ /
MBh, 12, 255, 24.1 naiva te svargam icchanti na yajanti yaśodhanaiḥ /
MBh, 12, 333, 24.1 ye yajanti pitṝn devān gurūṃścaivātithīṃstathā /
MBh, 12, 333, 24.3 karmaṇā manasā vācā viṣṇum eva yajanti te //
Manusmṛti
ManuS, 4, 24.1 jñānenaivāpare viprā yajanty etair makhaiḥ sadā /
Rāmāyaṇa
Rām, Yu, 26, 17.2 mukhyair yajñair yajantyete nityaṃ taistair dvijātayaḥ //
Harivaṃśa
HV, 11, 14.1 devā api pitṝn svarge yajantīti ca naḥ śrutaṃ /
HV, 11, 36.2 tān yajanti sma lokā vai sadevanaradānavāḥ /
HV, 13, 8.2 yajanti tān devagaṇā vidhidṛṣṭena karmanā //
Kūrmapurāṇa
KūPur, 1, 2, 15.1 ye yajanti japair homair devadevaṃ maheśvaram /
KūPur, 1, 28, 5.1 nādhīyate kalau vedān na yajanti dvijātayaḥ /
KūPur, 1, 28, 5.2 yajantyanyāyato vedān paṭhante cālpabuddhayaḥ //
KūPur, 1, 30, 28.2 yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum //
KūPur, 1, 39, 45.2 yajanti yajñairvividhairdvijendrāśchandomayaṃ brahmamayaṃ purāṇam //
KūPur, 1, 45, 6.2 candradvīpe mahādevaṃ yajanti satataṃ śivam //
KūPur, 1, 45, 8.1 yajanti satataṃ devaṃ caturmūrticaturmukham /
KūPur, 1, 47, 17.1 yajanti satataṃ tatra varṇā vāyuṃ sanātanam /
KūPur, 1, 47, 25.1 yajanti vividhairyajñairbrahmāṇaṃ parameṣṭhinam /
KūPur, 1, 47, 37.1 yajanti satataṃ devaṃ sarvalokaikasākṣiṇam /
KūPur, 2, 4, 6.2 yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ //
KūPur, 2, 37, 3.2 yajanti vividhairyajñaistapanti ca maharṣayaḥ //
KūPur, 2, 37, 62.1 yajanti yajñairvividhair yatprāptyair vedavādinaḥ /
KūPur, 2, 44, 38.1 yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram /
Liṅgapurāṇa
LiPur, 1, 40, 5.2 nādhīyante tadā vedānna yajanti dvijātayaḥ //
LiPur, 1, 46, 12.1 yajanti satataṃ tatra viśvasya prabhavaṃ harim /
LiPur, 1, 52, 36.1 haraṃ yajanti sarveśaṃ pibantīkṣurasaṃ śubham /
LiPur, 1, 55, 16.2 yajanti satataṃ devaṃ bhāskaraṃ bhavamīśvaram //
LiPur, 1, 75, 35.1 yajanti dehe bāhye ca catuṣkoṇe ṣaḍasrake /
LiPur, 1, 75, 38.2 yajanti yogeśam aśeṣamūrtiṃ ṣaḍasramadhye bhagavantameva //
LiPur, 1, 79, 2.2 na paśyanti surāścāpi kathaṃ devaṃ yajanti te //
LiPur, 1, 105, 19.2 yajanti tāsāṃ teṣāṃ ca tvatsāmyaṃ dātumarhasi //
LiPur, 1, 105, 22.2 yajanti yajñairvā viprairagre pūjyo bhaviṣyasi //
LiPur, 2, 6, 28.2 nityanaimittikairyajñairyajanti ca maheśvaram //
LiPur, 2, 6, 35.2 caturdaśyāṃ mahādevaṃ na yajanti ca yatra vai //
LiPur, 2, 6, 67.2 brahmasvahāriṇo ye cāyogyāṃścaiva yajanti vā //
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 6, 86.2 ye'pi caiva mahādevaṃ vinindyaiva yajanti mām //
LiPur, 2, 6, 88.1 ye yajanti vinindyaiva mama vidveṣakārakāḥ /
LiPur, 2, 8, 5.1 mantrairetairdvijaśreṣṭhā munayaśca yajanti tam /
LiPur, 2, 11, 37.2 mānavā munayaścaiva sarve liṅgaṃ yajanti ca //
LiPur, 2, 12, 7.2 sarvadevātmakaṃ yājyaṃ yajanti munipuṅgavāḥ //
LiPur, 2, 12, 37.1 vadanti vedaśāstrajñā yajanti ca yathāvidhi /
Matsyapurāṇa
MPur, 15, 4.1 yakṣarakṣogaṇāścaiva yajanti divi devatāḥ /
MPur, 143, 10.2 tānyajanti tadā devāḥ kalyādiṣu bhavanti ye //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
Viṣṇupurāṇa
ViPur, 1, 19, 73.1 tvāṃ yoginaś cintayanti tvāṃ yajanti ca yajvinaḥ /
ViPur, 2, 4, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yajanti tam /
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 33.2 brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ //
BhāgPur, 3, 6, 34.1 ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim /
BhāgPur, 3, 32, 17.2 pitṝn yajanty anudinaṃ gṛheṣv abhiratāśayāḥ //
BhāgPur, 4, 21, 36.2 svadharmayogena yajanti māmakā nirantaraṃ kṣoṇitale dṛḍhavratāḥ //
BhāgPur, 4, 24, 62.1 kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye /
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 5, 22.2 yajanti tapasā devaṃ śamena ca damena ca //
BhāgPur, 11, 5, 25.2 yajanti vidyayā trayyā dharmiṣṭhā brahmavādinaḥ //
BhāgPur, 11, 5, 28.2 yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa //
BhāgPur, 11, 5, 32.2 yajñaiḥ saṃkīrtanaprāyair yajanti hi sumedhasaḥ //
Bhāratamañjarī
BhāMañj, 13, 963.1 paśuprāṇairyajantyete kāmātmānaḥ phalepsavaḥ /
Garuḍapurāṇa
GarPur, 1, 89, 28.2 yajanti yānastamalairmanobhiryogīśvarāḥ kleśavimuktihetūn //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 58.1 śilāṃ gṛhītvā tatra sthāṃ ye yajanti kurūdvaha /
Haribhaktivilāsa
HBhVil, 1, 162.5 kṛṣṇaṃ taṃ viprā bahudhā yajanti govindaṃ santaṃ bahudhārādhayanti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 41.2 yajanti tryambakaṃ devaṃ prahṛṣṭenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 10, 53.1 yajanti narmadātīre na punaste bhavanti ca /
SkPur (Rkh), Revākhaṇḍa, 78, 25.2 ye yajanti sadā bhaktyā trikālaṃ nṛtyameva ca //
SkPur (Rkh), Revākhaṇḍa, 193, 31.2 tvāmīśitāraṃ jagatāmanantaṃ yajanti yajñaiḥ kila yajñino 'mī //
Sātvatatantra
SātT, 5, 31.2 tasmin yajanti raktābhaṃ yajñamūrtiṃ jagadgurum //
SātT, 5, 35.2 tasmin yajanti puruṣā mahārājoktalakṣaṇam //
SātT, 9, 2.3 na yajanti vinā viṣṇum anyadevaṃ kathaṃcana //
SātT, 9, 49.2 yajanty avirataṃ devān paśūn hatvā sukhecchayā //