Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 19.0 tasmin prastaram abhisaṃbharati susaṃbhṛtā tvā saṃbharāmi iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 2, 6, 24.2 tāṃ ta iha saṃbharāmīti //
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 3.0 athainat saṃbharati pṛthivyā saṃpṛcaḥ pāhi susaṃbhṛtā tvā saṃbharāmīti //
BhārŚS, 1, 5, 13.2 tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā /
BhārŚS, 1, 5, 13.4 upaveṣaṃ mekṣaṇaṃ dhṛṣṭiṃ saṃbharāmi susaṃbhṛtā /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 7.8 etat te tad aśaneḥ saṃbharāmi /
TB, 1, 2, 1, 8.5 agnes tanūṃ yajñiyāṃ saṃbharāmi /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 23.1 susaṃbhṛtā tvā saṃbharāmīti śulbe barhiḥ saṃbharati //
VārŚS, 1, 2, 1, 32.2 tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā /
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //