Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 1.2 samūḍham asamūḍhaṃ vā yatrāmedhyaṃ na lakṣyate /
Carakasaṃhitā
Ca, Sū., 5, 34.1 vātaśleṣmasamutkleśaḥ kāleṣveṣu hi lakṣyate /
Ca, Sū., 26, 28.1 vyaktaḥ śuṣkasya cādau ca raso dravyasya lakṣyate /
Ca, Sū., 26, 67.1 rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate /
Ca, Nid., 8, 27.1 liṅgaṃ caikamanekasya tathaivaikasya lakṣyate /
Ca, Nid., 8, 30.1 ekā śāntiranekasya tathaivaikasya lakṣyate /
Ca, Indr., 7, 16.2 āsannā lakṣyate chāyā bhāḥ prakṛṣṭā prakāśate //
Ca, Cik., 3, 121.1 svayaṃ śrutvānumānena lakṣyate praśamena vā /
Mahābhārata
MBh, 1, 197, 7.2 na cāpyapakṛtaṃ kiṃcid anayor lakṣyate tvayi //
MBh, 1, 224, 29.2 lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate //
MBh, 3, 8, 12.3 aikamatyaṃ hi no rājan sarveṣām eva lakṣyate //
MBh, 3, 31, 29.2 vyāpya bhūtāni carate na cāyam iti lakṣyate //
MBh, 3, 33, 39.1 asaṃbhave tvasya hetuḥ prāyaścittaṃ tu lakṣyate /
MBh, 3, 71, 33.2 tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate //
MBh, 3, 131, 5.1 praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyena lakṣyate /
MBh, 3, 177, 21.1 yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ /
MBh, 3, 181, 26.2 aśubhair vā nirādāno lakṣyate jñānadṛṣṭibhiḥ //
MBh, 3, 211, 4.1 ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate /
MBh, 3, 280, 8.3 tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate //
MBh, 4, 59, 27.2 na viśeṣastadā rājaṃllakṣyate sma mahātmanoḥ //
MBh, 5, 60, 8.1 atha cet kāmasaṃyogād dveṣāl lobhācca lakṣyate /
MBh, 5, 122, 9.1 dharmārthayuktā loke 'smin pravṛttir lakṣyate satām /
MBh, 5, 122, 9.2 asatāṃ viparītā tu lakṣyate bharatarṣabha //
MBh, 5, 122, 10.1 viparītā tviyaṃ vṛttir asakṛl lakṣyate tvayi /
MBh, 7, 19, 15.2 vātoddhūtārṇavākāraḥ pravṛtta iva lakṣyate //
MBh, 7, 50, 19.1 mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate /
MBh, 8, 2, 8.1 tad idaṃ nihate droṇe viṣaṇṇam iva lakṣyate /
MBh, 8, 18, 49.1 pārṣataś ca bhṛśaṃ yuddhe vimukho 'dyāpi lakṣyate /
MBh, 9, 34, 64.1 asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate /
MBh, 12, 68, 8.1 rājamūlo mahārāja dharmo lokasya lakṣyate /
MBh, 12, 81, 36.2 teṣu santi guṇāścaiva nairguṇyaṃ teṣu lakṣyate //
MBh, 12, 176, 11.1 yathā bhājanam acchidraṃ niḥśabdam iva lakṣyate /
MBh, 12, 215, 10.1 atha te lakṣyate buddhiḥ samā bālajanair iha /
MBh, 12, 215, 19.2 lakṣyate yatamānānāṃ puruṣārthastataḥ kutaḥ //
MBh, 12, 223, 16.1 asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate /
MBh, 12, 224, 58.2 tadanteṣu yathāyuktaṃ kramayogena lakṣyate //
MBh, 12, 230, 11.2 vedānteṣu punar vyaktaṃ kramayogena lakṣyate //
MBh, 12, 245, 3.1 pratirūpaṃ yathaivāpsu tāpaḥ sūryasya lakṣyate /
MBh, 12, 308, 49.2 kiṃ tad evārthasāmānyaṃ chatrādiṣu na lakṣyate //
MBh, 12, 308, 65.2 duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam //
MBh, 12, 308, 122.1 na caiṣām apyayo rājaṃllakṣyate prabhavo na ca /
MBh, 13, 29, 6.1 puṃścalaḥ pāpayonir vā yaḥ kaścid iha lakṣyate /
MBh, 13, 49, 11.1 brāhmaṇyāṃ lakṣyate sūta ityete 'pasadāḥ smṛtāḥ /
MBh, 13, 49, 17.1 anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha /
MBh, 13, 49, 18.1 kaścicca kṛtakaḥ putraḥ saṃgrahād eva lakṣyate /
MBh, 13, 49, 19.2 kīdṛśaḥ kṛtakaḥ putraḥ saṃgrahād eva lakṣyate /
MBh, 13, 82, 2.2 tena yajñasya yajñatvam atomūlaṃ ca lakṣyate //
MBh, 14, 34, 6.1 samyag apyupadiṣṭaśca bhramarair iva lakṣyate /
MBh, 14, 42, 19.2 caturdhā janma ityetad bhūtagrāmasya lakṣyate //
MBh, 14, 42, 56.2 vyomni tasya paraṃ sthānam anantam atha lakṣyate //
MBh, 14, 43, 23.2 buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ //
MBh, 14, 81, 18.1 kim idaṃ lakṣyate sarvaṃ śokavismayaharṣavat /
Rāmāyaṇa
Rām, Ay, 85, 42.1 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate /
Rām, Ay, 87, 7.1 yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā /
Rām, Ār, 15, 14.2 sīteva cātapaśyāmā lakṣyate na tu śobhate //
Rām, Ār, 15, 18.2 dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate //
Rām, Ār, 23, 8.2 suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate //
Rām, Ār, 58, 10.2 śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate //
Rām, Ki, 24, 33.3 astārkasamavarṇaṃ ca lakṣyate jīvato yathā //
Rām, Su, 1, 64.2 sa sa tasyāṅgavegena sonmāda iva lakṣyate //
Rām, Su, 55, 7.2 pracchannaśca prakāśaśca candramā iva lakṣyate //
Rām, Yu, 11, 53.1 na tvasya bruvato jātu lakṣyate duṣṭabhāvatā /
Rām, Yu, 28, 4.1 iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 52.1 āsanne lakṣyate chāyā vikṛṣṭe bhā prakāśate /
AHS, Nidānasthāna, 1, 3.2 nidānam āhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate //
AHS, Utt., 12, 18.1 sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate /
AHS, Utt., 37, 60.2 dinārdhaṃ lakṣyate naiva daṃśo lūtāviṣodbhavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 52.2 lakṣyate na hi sādṛśyam etasya madhurādibhiḥ //
Daśakumāracarita
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 270.0 madīyaśca bāhya ābhyantaro bhṛtyavargo bhinnamanā iva lakṣyate //
Divyāvadāna
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 20.2 vṛtrasya hantuḥ kuliśaṃ kuṇṭhitāśrīva lakṣyate //
KumSaṃ, 8, 59.1 mandarāntaritamūrtinā niśā lakṣyate śaśabhṛtā satārakā /
KumSaṃ, 8, 64.2 lakṣyate dviradabhogadūṣitaṃ samprasīdad iva mānasaṃ saraḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 385.2 prativādī bhaveddhīnaḥ so 'numānena lakṣyate //
Kāvyādarśa
KāvĀ, 1, 42.2 eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani //
KāvĀ, 1, 78.1 iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate /
Kāvyālaṃkāra
KāvyAl, 3, 15.1 lakṣaṇaṃ rūpake'pīdaṃ lakṣyate kāmamatra tu /
Kūrmapurāṇa
KūPur, 2, 9, 8.1 yābhistallakṣyate bhinnam abhinnaṃ tu svabhāvataḥ /
Liṅgapurāṇa
LiPur, 1, 91, 48.1 pipīlikāgatisparśā prayuktā mūrdhni lakṣyate /
Matsyapurāṇa
MPur, 22, 21.2 jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate //
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 150, 119.2 tadādānaṃ ca saṃdhānaṃ na mokṣaścāpi lakṣyate //
MPur, 163, 36.2 kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi //
Nāradasmṛti
NāSmṛ, 2, 1, 175.1 yas tv ātmadoṣabhinnatvād asvastha iva lakṣyate /
Suśrutasaṃhitā
Su, Sū., 46, 478.1 aśāntam upadagdhaṃ ca tathā svādu na lakṣyate /
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Utt., 6, 19.1 raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate /
Su, Utt., 17, 56.2 dṛṣṭistho lakṣyate doṣaḥ sarujo vā salohitaḥ //
Su, Utt., 39, 64.2 vege tu samatikrānte gato 'yamiti lakṣyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.4 ayaṃ ghaṭo 'yaṃ paṭa ityevaṃ sati yā sā buddhir iti lakṣyate /
Viṣṇupurāṇa
ViPur, 1, 14, 37.1 śuddhaḥ saṃllakṣyate bhrāntyā guṇavān iva yo 'guṇaḥ /
ViPur, 1, 15, 91.3 īdṛśo lakṣyate yatno bhavatāṃ śrūyatām idam //
ViPur, 4, 7, 25.1 āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam atiraudraṃ te vapur lakṣyate //
ViPur, 5, 13, 37.2 anāyattapadanyāsā lakṣyate padapaddhatiḥ //
ViPur, 5, 13, 38.2 nairāśyānmandagāminyā nivṛttaṃ lakṣyate padam //
ViPur, 5, 13, 40.1 praviṣṭo gahanaṃ kṛṣṇaḥ padamatra na lakṣyate /
ViPur, 5, 18, 31.2 dūrībhūto hariryena so 'pi reṇurna lakṣyate //
ViPur, 5, 35, 37.1 adyāpyāghūrṇitākāraṃ lakṣyate tatpuraṃ dvija /
ViPur, 5, 37, 40.1 erakā tu gṛhītā tairvajrabhūteva lakṣyate /
ViPur, 6, 1, 44.1 yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate /
ViPur, 6, 7, 63.2 sarvabhūteṣu bhūpāla tāratamyena lakṣyate //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 39.2 na lakṣyate hyavasthānam api godohanaṃ kvacit //
BhāgPur, 2, 8, 13.1 kālasyānugatiryā tu lakṣyate 'ṇvī bṛhatyapi /
BhāgPur, 4, 17, 32.2 na lakṣyate yastvakarodakārayadyo 'neka ekaḥ parataśca īśvaraḥ //
Bhāratamañjarī
BhāMañj, 5, 142.1 vikāro lakṣyate yena na saṃpatsu vipaścitā /
BhāMañj, 13, 1777.1 rājanvidyāmayaṃ cakṣur akṣuṇṇaṃ tava lakṣyate /
Garuḍapurāṇa
GarPur, 1, 71, 12.2 kāñcanacūrṇasyāntaḥ pūrṇamiva lakṣyate yacca //
GarPur, 1, 146, 4.2 nidānamāhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate //
GarPur, 1, 147, 65.2 kramo yatnena vicchinnaḥ satāpo lakṣyate jvaraḥ //
GarPur, 1, 148, 16.2 tatra doṣo 'tra gamanaṃ śivāstra iva lakṣyate //
Hitopadeśa
Hitop, 1, 100.1 anena vacanakrameṇa tat ekam api dūṣaṇaṃ tvayi na lakṣyate /
Hitop, 2, 127.2 damanako brūte deva saṃjīvakas tavopayasadṛśavyavahārīva lakṣyate /
Hitop, 4, 18.10 tato matsyair ālocitamiha samaye tāvad upakāraka evāyaṃ lakṣyate /
Hitop, 4, 73.1 pratikṣaṇam ayaṃ kāyaḥ kṣīyamāṇo na lakṣyate /
Narmamālā
KṣNarm, 2, 12.2 na ca duḥkhābhibhūtāsau rāgadagdhā na lakṣyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 vahnirlakṣyate anye ityāha raktenātikṛṣṇam vahnirlakṣyate ityarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 170.0 tatra vyajyamānatayā vyaṅgyo lakṣyate //
Rasamañjarī
RMañj, 10, 44.1 kālo dūrasthito'syāpi yenopāyena lakṣyate /
Rasaratnasamuccaya
RRS, 2, 89.2 tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //
Rasendracūḍāmaṇi
RCūM, 10, 85.2 tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //
Ratnadīpikā
Ratnadīpikā, 1, 49.1 strīpuṃnapuṃsakā ye ca lakṣaṇena tu lakṣyate /
Ratnadīpikā, 3, 19.2 nīlaṃ vā padmarāgaṃ vā ratnaṃ tenaiva lakṣyate //
Rājanighaṇṭu
RājNigh, 2, 36.1 kṣutpipāsā ca nidrā ca vṛkṣādiṣv api lakṣyate /
RājNigh, Rogādivarga, 77.0 madhuraṃ laulyam ityāhur ikṣvādau ca sa lakṣyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 2.0 uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpy aparāmṛśyamānatvād asthiteva lakṣyate tata evam uktam //
Tantrāloka
TĀ, 1, 138.2 tathāpyāvṛtinirhrāsatāratamyāt sa lakṣyate //
TĀ, 3, 18.1 ata eva gurutvādirdharmo naitasya lakṣyate /
TĀ, 3, 39.1 yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate /
TĀ, 3, 39.2 tathā rasasparśanasaurabhādikaṃ na lakṣyate 'kṣeṇa vinā sthitaṃ tvapi //
Ānandakanda
ĀK, 2, 8, 210.2 tṛtīyaḥ kāṃsyavimalastatra kāntyā sa lakṣyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
Śyainikaśāstra
Śyainikaśāstra, 5, 72.1 āghātāddhīyamāno yo lakṣyate balavarṇataḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 6.2 yatnavāṃstāṃ parīkṣeta hyabhyāsādeva lakṣyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 179.1 yādṛk prakṣipyate dravyaṃ bhājanaṃ tena lakṣyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 32.1 kvaciddṛśyamadṛśyaṃ vā mṛgatṛṣṇaiva lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 53, 15.2 vallīgulmasamākīrṇaṃ sthito yatra na lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 90, 13.2 vṛtrasya hantuḥ kuliśaṃ kuṇṭhitaśrīva lakṣyate //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.4 sa ca sampretya ceṣṭāyāṃ lakṣyate tasyāḥ kiṃ nāma tasya ca kā jijñāsā yathāpad ucyate cāhus tataḥ pañcatattvāni paṭhyante /