Occurrences

Jaiminīyabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendraṭīkā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 349, 13.0 te hāparāṃ rātriṃ sametya tuṣṭuvur iyaṃ vāva sā yā naḥ pūrvātyagād iti //
Ṛgveda
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 12.1 ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ /
ṚV, 8, 6, 18.1 ya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ /
Buddhacarita
BCar, 3, 11.1 taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye /
Carakasaṃhitā
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Mahābhārata
MBh, 1, 63, 9.2 tuṣṭuvuḥ puṣpavṛṣṭīśca sasṛjustasya mūrdhani //
MBh, 3, 103, 13.2 tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ //
MBh, 3, 165, 18.1 tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram /
MBh, 3, 243, 1.2 praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam /
MBh, 3, 243, 1.3 janāścāpi maheṣvāsaṃ tuṣṭuvū rājasattamam //
MBh, 3, 275, 3.1 rāmaṃ kamalapattrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ /
MBh, 7, 39, 31.2 vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ //
MBh, 7, 58, 2.2 vaitālikāśca sūtāśca tuṣṭuvuḥ puruṣarṣabham //
MBh, 7, 60, 22.2 prayāntam arjunaṃ sūtā māgadhāścaiva tuṣṭuvuḥ //
MBh, 8, 12, 14.1 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ /
MBh, 8, 24, 38.1 tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam /
MBh, 8, 24, 123.2 tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam //
MBh, 9, 6, 7.2 tuṣṭuvuścaiva rājānaṃ śalyam āhavaśobhinam //
MBh, 9, 42, 20.1 teṣāṃ te munayaḥ śrutvā tuṣṭuvustāṃ mahānadīm /
MBh, 12, 220, 117.1 maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram /
MBh, 12, 311, 15.2 hāhāhūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam //
MBh, 13, 27, 13.2 pāṇḍavāstuṣṭuvuḥ sarve praṇemuśca muhur muhuḥ //
MBh, 13, 86, 17.3 ṛṣayastuṣṭuvuścaiva gandharvāśca jagustathā //
Rāmāyaṇa
Rām, Ay, 75, 1.2 tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ //
Rām, Su, 1, 73.1 ṛṣayastuṣṭuvuścainaṃ plavamānaṃ vihāyasā /
Rām, Su, 1, 74.1 nāgāśca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ /
Rām, Yu, 48, 28.1 dhūpaṃ sugandhaṃ sasṛjustuṣṭuvuśca paraṃtapam /
Rām, Yu, 78, 50.2 vijayenābhinandantastuṣṭuvuścāpi lakṣmaṇam //
Harivaṃśa
HV, 20, 11.2 tuṣṭuvur brahmaṇaḥ putrā mānasāḥ sapta ye śrutāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 29.1 devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 15, 206.1 dṛṣṭvā taṃ tuṣṭuvurdaityamāścaryaṃ paramaṃ gatāḥ /
KūPur, 2, 44, 53.3 tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam //
Liṅgapurāṇa
LiPur, 1, 31, 31.2 tataste munayaḥ sarve tuṣṭuvuś ca samāhitāḥ //
LiPur, 1, 31, 46.2 punastuṣṭuvurīśānaṃ devadāruvanaukasaḥ //
LiPur, 1, 42, 19.1 brahmādyāstuṣṭuvuḥ sarve surendraś ca munīśvarāḥ /
LiPur, 1, 42, 25.1 āvṛtya māṃ tathāliṅgya tuṣṭuvurmunisattama /
LiPur, 1, 43, 13.2 tuṣṭuvuś ca mahādevaṃ triyaṃbakamumāpatim //
LiPur, 1, 44, 36.1 ṛṣayastuṣṭuvuścaiva pitā mahapurogamāḥ /
LiPur, 1, 71, 42.2 devaṃ te puruṣaṃ caiva praṇemustuṣṭuvustadā //
LiPur, 1, 71, 45.3 siṃhanādaṃ mahatkṛtvā yajñeśaṃ tuṣṭuvuḥ surāḥ //
LiPur, 1, 71, 63.1 tuṣṭuvurdevadeveśaṃ paramātmānamīśvaram /
LiPur, 1, 71, 99.1 devāś ca sarve te devaṃ tuṣṭuvuḥ parameśvaram /
LiPur, 1, 71, 120.1 śrutvā prabhostadā vākyaṃ praṇemustuṣṭuvuś ca te /
LiPur, 1, 71, 132.2 tuṣṭuvurgaṇapāḥ skandaṃ mumodāṃbā ca mātaraḥ //
LiPur, 1, 71, 135.2 tuṣṭuvuś ca mahādevaṃ kiṃcid udvignacetasaḥ //
LiPur, 1, 71, 148.2 tuṣṭuvuś ca gaṇeśānaṃ vāgbhir iṣṭapradaṃ śubham //
LiPur, 1, 71, 154.1 tuṣṭuvur gaṇapeśānaṃ devadevamivāparam /
LiPur, 1, 72, 58.2 samantatastuṣṭuvuriṣṭadaṃ te jayeti śakraṃ varapuṣpavṛṣṭyā //
LiPur, 1, 80, 53.1 praṇemus tuṣṭuvuś caiva prītikaṇṭakitatvacaḥ /
LiPur, 1, 94, 29.2 devāś ca tuṣṭuvuḥ sendrā devadevasya vaibhavam //
LiPur, 1, 95, 21.1 taṃ tuṣṭuvuḥ suraśreṣṭhā lokā lokācale sthitāḥ /
LiPur, 1, 95, 32.1 samprāpya tuṣṭuvuḥ sarvaṃ vijñāpya mṛgarūpiṇaḥ /
LiPur, 1, 96, 75.1 anuyānti surāḥ sarve namovākyena tuṣṭuvuḥ /
LiPur, 1, 100, 49.2 devāś ca sarve deveśaṃ tuṣṭuvuḥ parameśvaram //
LiPur, 1, 100, 51.1 tuṣṭuvur devadeveśaṃ nīlakaṇṭhaṃ vṛṣadhvajam /
LiPur, 1, 101, 5.2 tuṣṭuvus tapasā devīṃ samāvṛtya samantataḥ //
LiPur, 1, 102, 59.1 devadundubhayo nedustuṣṭuvurmunayaḥ prabhum /
LiPur, 1, 103, 65.2 sūryādayaḥ samabhyarcya tuṣṭuvurvṛṣabhadhvajam //
LiPur, 1, 104, 7.1 ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram /
LiPur, 1, 105, 8.1 gaṇeśvarāś ca tuṣṭuvuḥ sureśvarā maheśvaram /
LiPur, 1, 105, 10.2 tadā tuṣṭuvuścaikadantaṃ sureśāḥ praṇemurgaṇeśaṃ maheśaṃ vitandrāḥ //
LiPur, 1, 106, 6.1 samprāpya tuṣṭuvuḥ sarve pitāmahapurogamāḥ /
LiPur, 1, 106, 27.2 praṇemustuṣṭuvuḥ kālīṃ punardevīṃ ca pārvatīm //
LiPur, 2, 7, 27.2 tuṣṭuvuśca tathā viprā brahmādyāśca tathā dvijāḥ //
LiPur, 2, 17, 8.1 rudrādhyāyena te devā rudraṃ tuṣṭuvurīśvaram /
LiPur, 2, 18, 65.2 atha saṃnihitaṃ rudraṃ tuṣṭuvuḥ surapuṅgavam //
Matsyapurāṇa
MPur, 12, 9.1 tuṣṭuvur vividhaiḥ stotraiḥ pārvatīparameśvarau /
MPur, 23, 11.2 tuṣṭuvuḥ somadevatyair brahmādyā mantrasaṃgrahaiḥ //
MPur, 49, 29.1 tena te marutastasya marutsomena tuṣṭuvuḥ /
MPur, 129, 13.1 svakaṃ pitāmahaṃ daityāstaṃ vai tuṣṭuvureva ca /
MPur, 140, 82.3 pūjyamānaṃ ca bhūteśaṃ sarve tuṣṭuvurīśvaram //
MPur, 154, 6.3 tuṣṭuvuḥ spaṣṭavarṇārthairvacobhiḥ kamalāsanam //
MPur, 154, 395.2 manmathāriṃ tato hṛṣṭāḥ samaṃ tuṣṭuvurādṛtāḥ //
MPur, 163, 96.2 tuṣṭuvurnāmabhirdivyairādidevaṃ sanātanam //
MPur, 174, 48.2 gīrbhiḥ paramamantrābhistuṣṭuvuśca janārdanam //
Viṣṇupurāṇa
ViPur, 1, 9, 67.2 tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ //
ViPur, 1, 9, 99.1 tāṃ tuṣṭuvur mudā yuktāḥ śrīsūktena maharṣayaḥ //
ViPur, 1, 14, 20.2 tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati //
ViPur, 1, 14, 22.3 tuṣṭuvus tanmayībhūtāḥ samudrasalileśayāḥ //
ViPur, 5, 2, 6.2 bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvustāmaharniśam //
ViPur, 5, 7, 80.2 tuṣṭuvurmuditā gopā dṛṣṭvā śivajalāṃ nadīm //
ViPur, 5, 9, 37.2 prahṛṣṭāstuṣṭuvurgopāḥ sādhu sādhviti cābruvan //
ViPur, 5, 14, 14.1 tuṣṭuvurnihate tasmindaitye gopā janārdanam /
ViPur, 5, 16, 17.2 tuṣṭuvuḥ puṇḍarīkākṣamanurāgamanoramam //
ViPur, 5, 38, 73.2 tuṣṭuvustaṃ mahātmānaṃ praśaśaṃsuśca pāṇḍava //
ViPur, 5, 38, 75.1 yathā yathā prasanno 'sau tuṣṭuvustaṃ tathā tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 47.1 tuṣṭuvurmunayo hṛṣṭāḥ kṛṣṇaṃ tadguhyanāmabhiḥ /
BhāgPur, 4, 1, 53.2 munayas tuṣṭuvus tuṣṭā jagur gandharvakinnarāḥ //
BhāgPur, 4, 16, 1.3 tuṣṭuvustuṣṭamanasastadvāgamṛtasevayā //
BhāgPur, 4, 21, 45.3 tuṣṭuvurhṛṣṭamanasaḥ sādhuvādena sādhavaḥ //
BhāgPur, 4, 23, 23.2 tuṣṭuvurvaradā devairdevapatnyaḥ sahasraśaḥ //
BhāgPur, 10, 3, 6.1 jaguḥ kinnaragandharvās tuṣṭuvuḥ siddhacāraṇāḥ /
BhāgPur, 11, 6, 6.2 gīrbhiś citrapadārthābhis tuṣṭuvur jagadīśvaram //
Bhāratamañjarī
BhāMañj, 19, 17.2 taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.1 te bharadvājādayas taṃ pratyakṣīkṛtasvasvarūpam indraṃ ṛgyajuḥsāmabhiḥ prahvāḥ santas tuṣṭuvuḥ /
Skandapurāṇa
SkPur, 14, 1.4 tuṣṭuvurvāgbhiriṣṭābhiḥ praṇamanto maheśvaram //
SkPur, 23, 48.2 ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 11.3 tuṣṭuvurvividhaiḥ stotrair brahmādyāś cakrapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 54, 63.1 gandharvāpsaraso yakṣāstaṃ yāntaṃ tuṣṭuvur divi /
SkPur (Rkh), Revākhaṇḍa, 90, 10.1 tuṣṭuvurvividhaiḥ stotrair vāgīśapramukhāḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 6.2 tuṣṭuvurvāgbhiriṣṭābhiḥ keśavaṃ jagatpatim //
SkPur (Rkh), Revākhaṇḍa, 192, 45.2 praṇamya bhagavantau tau tuṣṭuvur munisattamau //
SkPur (Rkh), Revākhaṇḍa, 193, 14.2 tamanantamanādiṃ ca tatastās tuṣṭuvuḥ prabhum //