Occurrences

Mahābhārata
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 2, 44, 18.3 samāhūtaśca rājendro na śakṣyati nivartitum //
MBh, 2, 61, 22.2 samāhūtena kitavair āsthito draupadīpaṇaḥ //
MBh, 3, 6, 9.1 samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum /
MBh, 3, 213, 40.1 samāhūto hutavahaḥ so 'dbhutaḥ sūryamaṇḍalāt /
MBh, 3, 241, 22.1 ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ /
MBh, 3, 290, 11.3 kautūhalāt samāhūtaḥ prasīda bhagavann iti //
MBh, 5, 59, 9.2 dharmādayo bhaviṣyanti samāhūtā divaukasaḥ //
MBh, 5, 76, 14.2 samāhūto nivarteta prāṇatyāge 'pyupasthite //
MBh, 5, 170, 10.1 rājānaśca samāhūtāḥ pṛthivyāṃ bharatarṣabha /
MBh, 7, 25, 4.2 samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat //
MBh, 7, 64, 27.2 siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ //
MBh, 7, 80, 32.2 nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ //
MBh, 8, 2, 7.2 pāṇḍaveyāḥ samāhūtā yuddhaṃ cedaṃ pravartitam //
MBh, 8, 12, 20.1 evam ācāryaputreṇa samāhūto yuyutsayā /
MBh, 8, 40, 89.1 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram /
MBh, 9, 37, 25.2 samāhūtā kurukṣetre divyatoyā sarasvatī //
MBh, 9, 37, 26.3 samāhūtā yayau tatra puṇye haimavate girau //
MBh, 12, 256, 5.2 tato jājalinā tena samāhūtāḥ patatriṇaḥ /
MBh, 14, 60, 19.1 samāhūte tu saṃgrāme pārthe saṃśaptakaistadā /
Daśakumāracarita
DKCar, 1, 4, 21.1 manmāyopāyavāgurāpāśalagnena dāruvarmaṇā ratimandire rantuṃ samāhūtā bālacandrikā taṃ gamiṣyantīdūtikāṃ mannikaṭam abhipreṣitavatī /
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
DKCar, 2, 8, 276.0 tato mayābhigamya saṃgarāya samāhūto vasantabhānuḥ sametya māmasiprahāreṇa dṛḍhamabhyahan //
Harivaṃśa
HV, 5, 33.2 pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ //
Liṅgapurāṇa
LiPur, 2, 1, 72.2 tasmin kṣaṇe samāhūtastuṃbarurmunisattamaḥ //
Matsyapurāṇa
MPur, 13, 12.3 samāhūteṣu deveṣu provāca pitaraṃ satī //
Bhāratamañjarī
BhāMañj, 1, 561.1 tato mantrasamāhūtātkuntī prāpa śatakratoḥ /
BhāMañj, 14, 45.1 tanmantraśaktyā vivaśaḥ samāhūto 'tha vṛtrahā /
BhāMañj, 14, 201.1 athāhaṃ saktugandhena samāhūto bilāśrayaḥ /
Kathāsaritsāgara
KSS, 2, 2, 24.2 vipravīro raṇāyāśu samāhūto madaspṛśā //