Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 22.2 sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārcir anīrito 'gniḥ //
BCar, 2, 16.2 cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma //
BCar, 4, 28.1 sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ /
BCar, 13, 46.1 cāpe 'tha bāṇo nihito 'pareṇa jajvāla tatraiva na niṣpapāta /
Mahābhārata
MBh, 3, 172, 9.1 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ /
MBh, 3, 212, 16.1 bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī /
MBh, 3, 221, 30.1 jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam /
MBh, 5, 121, 3.2 karmabhiḥ svair upacito jajvāla parayā śriyā //
MBh, 5, 185, 16.2 mayā prayuktaṃ jajvāla yugāntam iva darśayat //
MBh, 6, 112, 66.2 tathā jajvāla bhīṣmo 'pi divyānyastrāṇyudīrayan //
MBh, 6, 112, 94.2 tathā jajvāla putraste pāṇḍavān vai vinirdahan //
MBh, 7, 26, 26.1 jajvālālaṃkṛtaiḥ senā patribhiḥ prāṇabhojanaiḥ /
MBh, 9, 64, 34.2 drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye //
MBh, 10, 7, 65.1 athāviṣṭo bhagavatā bhūyo jajvāla tejasā /
MBh, 10, 18, 10.1 na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ /
MBh, 12, 49, 33.2 jajvāla tasya bāṇaistu citrabhānur didhakṣayā //
MBh, 12, 320, 6.1 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ /
Rāmāyaṇa
Rām, Su, 36, 26.2 sa dīpta iva kālāgnir jajvālābhimukho dvijam //
Rām, Su, 40, 22.2 hutāgnir iva jajvāla kopasaṃvartitekṣaṇaḥ //
Rām, Su, 51, 28.2 jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ //
Rām, Su, 52, 8.2 kālāgnir iva jajvāla prāvardhata hutāśanaḥ //
Rām, Su, 56, 64.2 jajvāla sahasā kopāccitāstha iva pāvakaḥ //
Rām, Su, 65, 12.2 sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam //
Rām, Yu, 47, 72.2 kālāgnir iva jajvāla krodhena paravīrahā //
Rām, Yu, 47, 76.2 jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha //
Rām, Yu, 59, 83.2 sa jajvāla tadā bāṇo dhanuścāsya mahātmanaḥ //
Rām, Yu, 62, 11.2 adahat pāvakastatra jajvāla ca punaḥ punaḥ //
Rām, Yu, 77, 28.1 na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ /
Rām, Yu, 88, 23.2 jajvāla sumahāghorā śakrāśanisamaprabhā //
Harivaṃśa
HV, 20, 46.2 sa rājayakṣmaṇā muktaḥ śriyā jajvāla sarvaśaḥ //
Kirātārjunīya
Kir, 16, 51.1 bhittveva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ /
Matsyapurāṇa
MPur, 153, 70.2 jambho jajvāla kopena pītājya iva pāvakaḥ //
MPur, 153, 101.2 jajvāla kāyaṃ jambhasya sarathaṃ ca sasārathim //
MPur, 154, 239.2 sa tayā māyayāviṣṭo jajvāla madanastataḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 112.1 jajvāla bhagavāṃścoccaiścārudīptir vibhāvasuḥ /
ViPur, 5, 23, 20.1 dṛṣṭamātraśca tenāsau jajvāla yavano 'gninā /
Bhāratamañjarī
BhāMañj, 1, 13.2 dauryodhano manyuvahnirjajvāla dyūtamārutaḥ //
BhāMañj, 1, 704.2 pārthānduryodhano jñātvā jajvāla dveṣavahninā //
BhāMañj, 1, 1332.2 sadā jajvāla yasyāgniḥ sattre dvādaśavārṣike //
BhāMañj, 1, 1349.2 dhūmaketustatastūrṇaṃ svayaṃ jajvāla khāṇḍave //
BhāMañj, 6, 419.2 jajvāla cāpakreṅkāramantrapūta ivānalaḥ //
BhāMañj, 7, 741.2 pāñcālyena nṛśaṃsena jajvāla krodhavahninā //
BhāMañj, 10, 99.2 rathādavātarat paścājjajvāla sa rathastataḥ //
Kathāsaritsāgara
KSS, 3, 6, 124.1 tacchrutvā sa upādhyāyaḥ krudhā jajvāla tatkṣaṇam /
KSS, 4, 3, 37.2 durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā //
Narmamālā
KṣNarm, 1, 141.2 vātenevānalaḥ sārdhaṃ jajvāla janakānanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 16.1 jajvāla sahasā dīptaṃ bhūmaṇḍalam aśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 28.1 bhṛguḥ krodhena jajvāla hutāhutirivānalaḥ /