Occurrences

Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Kaṭhāraṇyaka

Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 1.1 na mṛnmayenāpidadhyāt /
BhārŚS, 1, 15, 1.2 yadi mṛnmayenāpidadhyāt tṛṇaṃ kāṣṭhaṃ vāntardhāyāpidadhyāt //
BhārŚS, 1, 15, 1.2 yadi mṛnmayenāpidadhyāt tṛṇaṃ kāṣṭhaṃ vāntardhāyāpidadhyāt //
Jaiminīyabrāhmaṇa
JB, 1, 129, 8.0 sa yaṃ dviṣyād bṛhadrathantarayor enaṃ mukhe 'pidadhyāt //
Kāṭhakasaṃhitā
KS, 8, 8, 79.0 yad amno 'nunirvaped rudrāya paśūn apidadhyād apaśus syāt //
KS, 12, 5, 41.0 rudrāya paśūn apidadhyāt //
KS, 20, 3, 25.0 yad udīca utsṛjed rudrāya paśūn apidadhyād apaśus syāt //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 46.0 yat saha juhuyād rudrāyāsya paśūn apidadhyāt //
MS, 1, 6, 9, 15.0 yat phalgunīpūrṇamāsyam ahar ādadhyāt saṃvatsarasyainam āsann apidadhyāt //
MS, 1, 10, 20, 10.0 yad abhighārayed rudrāyāsya paśūn apidadhyāt //
MS, 2, 3, 7, 43.0 yad bṛhatyā vaṣaṭkuryād rudrāyāsya paśūn apidadhyāt //
MS, 3, 10, 3, 19.0 yad anyasyottarasyāvadyet prāṇam asyāpidadhyāt //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 9.3 rudrāya paśūn apidadhyāt /
TB, 1, 1, 6, 7.2 rudrāya paśūn apidadhyāt /
TB, 2, 1, 3, 1.5 rudrāya patnīm apidadhyāt /
Taittirīyasaṃhitā
TS, 5, 2, 7, 17.1 yad iṣṭakāyā ātṛṇṇam anūpadadhyāt paśūnāṃ ca yajamānasya ca prāṇam apidadhyāt //
TS, 5, 3, 7, 26.0 yad anyām uttarām iṣṭakām upadadhyāt paśūnāṃ ca yajamānasya ca prāṇaṃ cāyuś cāpidadhyāt //
TS, 5, 4, 1, 33.0 yat saṃspṛṣṭā upadadhyād vṛṣṭyai lokam apidadhyād avarṣukaḥ parjanyaḥ syāt //
TS, 6, 3, 5, 2.1 apidadhyāt /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 34.1 viṣṇo havyaṃ rakṣasveti nidhāyāpo jāgṛteti sodakena pātreṇāmṛnmayenāpidadhyāt //
VārŚS, 1, 6, 5, 10.1 stambaṃ sthāṇuṃ vāpidadhyāt /
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 7.1 yady abhicared arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vṛkṣaṃ sthāṇuṃ stambhaṃ vāpidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 1.4 yathā kumārāya vā jātāya vatsāya vā stanam apidadhyād evam asmā etad annādyam apidadhāti //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 92.0 yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt //