Occurrences

Baudhāyanaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
Vaitānasūtra
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 7.1 agne vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmi /
VSM, 9, 9.3 vājino vājajito vājaṃ sariṣyanto bṛhaspater bhāgam avajighrata //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
Āpastambaśrautasūtra
ĀpŚS, 18, 4, 14.0 vājino vājajito vājaṃ sariṣyanto vājaṃ jeṣyanto bṛhaspater bhāgam avajighrateti naivāram aśvau dhuryāv avaghrāpayati sarvān vā //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
Ṛgveda
ṚV, 2, 11, 7.2 vi samanā bhūmir aprathiṣṭāraṃsta parvataś cit sariṣyan //
ṚV, 4, 38, 6.1 uta smāsu prathamaḥ sariṣyan ni veveti śreṇibhī rathānām /