Occurrences

Mahābhārata
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa
Hitopadeśa
Skandapurāṇa

Mahābhārata
MBh, 1, 135, 11.2 asmān api ca duṣṭātmā nityakālaṃ prabādhate //
MBh, 3, 210, 17.1 cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate /
MBh, 4, 14, 10.3 pānam ānaya kalyāṇi pipāsā māṃ prabādhate //
MBh, 4, 34, 9.2 kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate //
MBh, 12, 1, 12.2 kaccicchriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate //
MBh, 12, 101, 5.2 tāṃ rājā nikṛtiṃ jānan yathāmitrān prabādhate //
MBh, 12, 103, 23.1 saṃsarpaṇāddhi senāyā bhayaṃ bhīrūn prabādhate /
MBh, 12, 135, 7.1 anāgatam anarthaṃ hi sunayair yaḥ prabādhate /
MBh, 12, 169, 26.1 na mṛtyusenām āyāntīṃ jātu kaścit prabādhate /
MBh, 12, 275, 21.2 tena nārada samprāpto na māṃ śokaḥ prabādhate //
MBh, 13, 84, 48.3 asmān prabādhate vīryād vadhastasya vidhīyatām //
MBh, 15, 44, 14.2 tvatprasādānmahīpāla śoko nāsmān prabādhate //
Saundarānanda
SaundĀ, 9, 41.1 yathānapekṣyāgryam apīpsitaṃ sukhaṃ prabādhate duḥkhamupetamaṇvapi /
Bodhicaryāvatāra
BoCA, 8, 92.1 yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 89.2 jvarasya parivāro 'yam aṅgam asyāḥ prabādhate //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 30.2 tvayopasṛṣṭo bhagavānmanobhavaḥ prabādhate 'thānugṛhāṇa śobhane //
Hitopadeśa
Hitop, 2, 88.3 samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam //
Skandapurāṇa
SkPur, 5, 62.1 bhagavannaiva me duḥkhaṃ darśanātte prabādhate /