Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5996
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
kṛtodakāste suhṛdāṃ sarveṣāṃ pāṇḍunandanāḥ / (1.2) Par.?
viduro dhṛtarāṣṭraśca sarvāśca bharatastriyaḥ // (1.3) Par.?
tatra te sumahātmāno nyavasan kurunandanāḥ / (2.1) Par.?
śaucaṃ nivartayiṣyanto māsam ekaṃ bahiḥ purāt // (2.2) Par.?
kṛtodakaṃ tu rājānaṃ dharmātmānaṃ yudhiṣṭhiram / (3.1) Par.?
abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ // (3.2) Par.?
dvaipāyano nāradaśca devalaśca mahān ṛṣiḥ / (4.1) Par.?
devasthānaśca kaṇvaśca teṣāṃ śiṣyāśca sattamāḥ // (4.2) Par.?
anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ / (5.1) Par.?
gṛhasthāḥ snātakāḥ sarve dadṛśuḥ kurusattamam // (5.2) Par.?
abhigamya mahātmānaḥ pūjitāśca yathāvidhi / (6.1) Par.?
āsaneṣu mahārheṣu viviśuste maharṣayaḥ // (6.2) Par.?
pratigṛhya tataḥ pūjāṃ tatkālasadṛśīṃ tadā / (7.1) Par.?
paryupāsan yathānyāyaṃ parivārya yudhiṣṭhiram // (7.2) Par.?
puṇye bhāgīrathītīre śokavyākulacetasam / (8.1) Par.?
āśvāsayanto rājānaṃ viprāḥ śatasahasraśaḥ // (8.2) Par.?
nāradastvabravīt kāle dharmātmānaṃ yudhiṣṭhiram / (9.1) Par.?
vicārya munibhiḥ sārdhaṃ tatkālasadṛśaṃ vacaḥ // (9.2) Par.?
bhavato bāhuvīryeṇa prasādānmādhavasya ca / (10.1) Par.?
jiteyam avaniḥ kṛtsnā dharmeṇa ca yudhiṣṭhira // (10.2) Par.?
diṣṭyā muktāḥ stha saṃgrāmād asmāl lokabhayaṃkarāt / (11.1) Par.?
kṣatradharmarataś cāpi kaccinmodasi pāṇḍava // (11.2) Par.?
kaccicca nihatāmitraḥ prīṇāsi suhṛdo nṛpa / (12.1) Par.?
kaccicchriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate // (12.2) Par.?
yudhiṣṭhira uvāca / (13.1) Par.?
vijiteyaṃ mahī kṛtsnā kṛṣṇabāhubalāśrayāt / (13.2) Par.?
brāhmaṇānāṃ prasādena bhīmārjunabalena ca // (13.3) Par.?
idaṃ tu me mahad duḥkhaṃ vartate hṛdi nityadā / (14.1) Par.?
kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam // (14.2) Par.?
saubhadraṃ draupadeyāṃśca ghātayitvā priyān sutān / (15.1) Par.?
jayo 'yam ajayākāro bhagavan pratibhāti me // (15.2) Par.?
kiṃ nu vakṣyati vārṣṇeyī vadhūr me madhusūdanam / (16.1) Par.?
dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim // (16.2) Par.?
draupadī hataputreyaṃ kṛpaṇā hatabāndhavā / (17.1) Par.?
asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām // (17.2) Par.?
idam anyacca bhagavan yat tvāṃ vakṣyāmi nārada / (18.1) Par.?
mantrasaṃvaraṇenāsmi kuntyā duḥkhena yojitaḥ // (18.2) Par.?
yo 'sau nāgāyutabalo loke 'pratiratho raṇe / (19.1) Par.?
siṃhakhelagatir dhīmān ghṛṇī dānto yatavrataḥ // (19.2) Par.?
āśrayo dhārtarāṣṭrāṇāṃ mānī tīkṣṇaparākramaḥ / (20.1) Par.?
amarṣī nityasaṃrambhī kṣeptāsmākaṃ raṇe raṇe // (20.2) Par.?
śīghrāstraścitrayodhī ca kṛtī cādbhutavikramaḥ / (21.1) Par.?
gūḍhotpannaḥ sutaḥ kuntyā bhrātāsmākaṃ ca sodaraḥ // (21.2) Par.?
toyakarmaṇi yaṃ kuntī kathayāmāsa sūryajam / (22.1) Par.?
putraṃ sarvaguṇopetam avakīrṇaṃ jale purā // (22.2) Par.?
yaṃ sūtaputraṃ loko 'yaṃ rādheyaṃ cāpyamanyata / (23.1) Par.?
sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṃ ca mātṛjaḥ // (23.2) Par.?
ajānatā mayā saṃkhye rājyalubdhena ghātitaḥ / (24.1) Par.?
tanme dahati gātrāṇi tūlarāśim ivānalaḥ // (24.2) Par.?
na hi taṃ veda pārtho 'pi bhrātaraṃ śvetavāhanaḥ / (25.1) Par.?
nāhaṃ na bhīmo na yamau sa tvasmān veda suvrataḥ // (25.2) Par.?
gatā kila pṛthā tasya sakāśam iti naḥ śrutam / (26.1) Par.?
asmākaṃ śamakāmā vai tvaṃ ca putro mametyatha // (26.2) Par.?
pṛthāyā na kṛtaḥ kāmastena cāpi mahātmanā / (27.1) Par.?
atipaścād idaṃ mātaryavocad iti naḥ śrutam // (27.2) Par.?
na hi śakṣyāmyahaṃ tyaktuṃ nṛpaṃ duryodhanaṃ raṇe / (28.1) Par.?
anāryaṃ ca nṛśaṃsaṃ ca kṛtaghnaṃ ca hi me bhavet // (28.2) Par.?
yudhiṣṭhireṇa saṃdhiṃ ca yadi kuryāṃ mate tava / (29.1) Par.?
bhīto raṇe śvetavāhād iti māṃ maṃsyate janaḥ // (29.2) Par.?
so 'haṃ nirjitya samare vijayaṃ sahakeśavam / (30.1) Par.?
saṃdhāsye dharmaputreṇa paścād iti ca so 'bravīt // (30.2) Par.?
tam avocat kila pṛthā punaḥ pṛthulavakṣasam / (31.1) Par.?
caturṇām abhayaṃ dehi kāmaṃ yudhyasva phalgunam // (31.2) Par.?
so 'bravīnmātaraṃ dhīmān vepamānaḥ kṛtāñjaliḥ / (32.1) Par.?
prāptān viṣahyāṃścaturo na haniṣyāmi te sutān // (32.2) Par.?
pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam / (33.1) Par.?
sakarṇā vā hate pārthe sārjunā vā hate mayi // (33.2) Par.?
taṃ putragṛddhinī bhūyo mātā putram athābravīt / (34.1) Par.?
bhrātṝṇāṃ svasti kurvīthā yeṣāṃ svasti cikīrṣasi // (34.2) Par.?
tam evam uktvā tu pṛthā visṛjyopayayau gṛhān / (35.1) Par.?
so 'rjunena hato vīro bhrātā bhrātrā sahodaraḥ // (35.2) Par.?
na caiva vivṛto mantraḥ pṛthāyāstasya vā mune / (36.1) Par.?
atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ // (36.2) Par.?
ahaṃ tvajñāsiṣaṃ paścāt svasodaryaṃ dvijottama / (37.1) Par.?
pūrvajaṃ bhrātaraṃ karṇaṃ pṛthāyā vacanāt prabho // (37.2) Par.?
tena me dūyate 'tīva hṛdayaṃ bhrātṛghātinaḥ / (38.1) Par.?
karṇārjunasahāyo 'haṃ jayeyam api vāsavam // (38.2) Par.?
sabhāyāṃ kliśyamānasya dhārtarāṣṭrair durātmabhiḥ / (39.1) Par.?
sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati // (39.2) Par.?
yadā hyasya giro rūkṣāḥ śṛṇomi kaṭukodayāḥ / (40.1) Par.?
sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ // (40.2) Par.?
tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha / (41.1) Par.?
kuntyā hi sadṛśau pādau karṇasyeti matir mama // (41.2) Par.?
sādṛśyahetum anvicchan pṛthāyāstava caiva ha / (42.1) Par.?
kāraṇaṃ nādhigacchāmi kathaṃcid api cintayan // (42.2) Par.?
kathaṃ nu tasya saṃgrāme pṛthivī cakram agrasat / (43.1) Par.?
kathaṃ ca śapto bhrātā me tat tvaṃ vaktum ihārhasi // (43.2) Par.?
śrotum icchāmi bhagavaṃstvattaḥ sarvaṃ yathātatham / (44.1) Par.?
bhavān hi sarvavid vidvāṃl loke veda kṛtākṛtam // (44.2) Par.?
Duration=0.31134819984436 secs.