Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Śyainikaśāstra

Buddhacarita
BCar, 5, 72.1 atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham /
BCar, 10, 15.1 tasminnavau lodhravanopagūḍhe mayūranādapratipūrṇakuñje /
Mahābhārata
MBh, 1, 126, 25.1 meghacchāyopagūḍhastu tato 'dṛśyata pāṇḍavaḥ /
MBh, 2, 3, 33.5 upagūḍhāḥ pranṛtyanti ramayanti sma pāṇḍavān /
MBh, 3, 281, 69.1 tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ /
MBh, 5, 54, 53.1 tasya śaktyopagūḍhasya kasmājjīved dhanaṃjayaḥ /
MBh, 15, 15, 19.2 bhīṣmavīryopagūḍhena pitrā ca tava pārthiva //
Rāmāyaṇa
Rām, Su, 4, 15.1 śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ /
Rām, Su, 4, 15.1 śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ /
Rām, Su, 4, 15.2 dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍhāḥ //
Rām, Su, 4, 15.2 dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍhāḥ //
Saundarānanda
SaundĀ, 8, 8.2 mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ //
SaundĀ, 17, 2.2 niḥśabdayā nimnagayopagūḍhaṃ vaiḍūryanīlodakayā vahantyā //
Daśakumāracarita
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 1, 80.1 taiśca harṣakampitapalitaṃ sarabhasopagūḍhaḥ paramabhinananda //
DKCar, 2, 6, 17.1 āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat //
Divyāvadāna
Divyāv, 2, 578.0 tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuśatair ardhacandrākāropagūḍhastat eva ṛddhyā upari vihāyasā prakrānto 'nupūrveṇa musalakaṃ parvatamanuprāptaḥ //
Kumārasaṃbhava
KumSaṃ, 4, 17.1 śirasā praṇipatya yācitāny upagūḍhāni savepathūni ca /
Liṅgapurāṇa
LiPur, 1, 92, 16.2 latopagūḍhaistilakaiś ca gūḍhaṃ pragītavidyādharasiddhacāraṇam //
Matsyapurāṇa
MPur, 139, 35.1 priyāvagūḍhā dayitopagūḍhā kācitprarūḍhāṅgaruhāpi nārī /
MPur, 140, 59.1 ramaṇairupagūḍhāśca ramantyo ramaṇaiḥ saha /
Meghadūta
Megh, Uttarameghaḥ, 37.2 mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃcit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham //
Śatakatraya
ŚTr, 3, 37.2 kaṇṭhāśleṣopagūḍhaṃ tad api ca na ciraṃ yat priyābhaḥ praṇītaṃ brahmaṇy āsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītum //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 30.1 carācarauko bhagavanmahīdhram ahīndrabandhuṃ salilopagūḍham /
BhāgPur, 4, 27, 3.1 tayopagūḍhaḥ parirabdhakandharo raho 'numantrairapakṛṣṭacetanaḥ /
BhāgPur, 8, 7, 15.2 samabhyavarṣan bhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ //
Garuḍapurāṇa
GarPur, 1, 113, 14.1 ete te candratulyāḥ kṣitipatitanayā bhīmasenārjunādyāḥ śūrāḥ satyapratijñā dinakaravapuṣaḥ keśavenopagūḍhāḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 29.2 mude kāntopagūḍhānāmudvegāya viyoginām //