Occurrences

Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 49, 22.2 āstīka parighūrṇāmi hṛdayaṃ me vidīryate /
MBh, 1, 125, 28.1 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate /
MBh, 2, 38, 5.2 kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate //
MBh, 4, 17, 9.2 kāleneva phalaṃ pakvaṃ hṛdayaṃ me vidīryate //
MBh, 5, 80, 41.1 vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam /
MBh, 7, 8, 10.2 yacchrutvā nihataṃ droṇaṃ śatadhā na vidīryate //
MBh, 7, 145, 48.1 eṣā vidīryate rājan bahudhā bhāratī camūḥ /
MBh, 7, 145, 49.1 vāteneva samuddhūtam abhrajālaṃ vidīryate /
MBh, 7, 168, 15.2 vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam //
MBh, 8, 57, 16.1 eṣā vidīryate senā dhārtarāṣṭrī samantataḥ /
MBh, 11, 1, 16.3 droṇasūryoparāgaṃ ca hṛdayaṃ me vidīryate //
MBh, 12, 171, 23.2 yad anarthaśatāviṣṭaṃ śatadhā na vidīryate //
MBh, 14, 60, 9.2 yatra me hṛdayaṃ duḥkhācchatadhā na vidīryate //
MBh, 14, 68, 10.2 patiputravihīnāyā hṛdayaṃ na vidīryate //
MBh, 14, 80, 5.1 aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate /
MBh, 15, 22, 12.2 yat sūryajam apaśyantyāḥ śatadhā na vidīryate //
Rāmāyaṇa
Rām, Su, 26, 4.2 vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgam ivācalasya //
Suśrutasaṃhitā
Su, Nid., 13, 55.1 mūtraṃ pravartate jantor maṇirna ca vidīryate /
Su, Utt., 7, 45.1 vidīryate sīdati hīyate vā nṝṇām abhīghātahatā tu dṛṣṭiḥ //
Hitopadeśa
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 9.1 dṛṣṭvā śūlasthitaṃ jyeṣṭhaṃ manmano nu vidīryate /